SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः २३५ (२) सौहार्दम् । यहां सुहृदय' शब्द से तस्येदम्' (४।३।१२०) से इदम्-अर्थ में 'अण्' प्रत्यय है। हृदयस्य हल्लेखयदण्लासेषु' (६।३।५०) से 'हृदय' के स्थान में हृद्' आदेश होता है। सूत्र-कार्य पूर्ववत् है। (३) सौभाग्यम् । यहां सुभग' शब्द से पूर्ववत् भाव-अर्थ में ष्यञ्' प्रत्यय है। सूत्र-कार्य पूर्ववत् है। ऐसे ही 'दुर्भग' शब्द से-दौर्भाग्यम् । (४) सौभागिनेयः । यहां सुभगा' शब्द से कल्याण्यादीनामिनङ्च' (४।१।१२६) से अपत्य-अर्थ में ढक्' प्रत्यय और इनङ् आदेश है। सूत्र कार्य पूर्ववत् है। ऐसे ही 'दुर्भगा' शब्द से-दौ गिनेयः। (५) साक्तुसैन्धवः। यहां प्रथम सक्तुप्रधान और सिन्धु शब्दों का वा०शाकपार्थिवादीनामुपसंख्यानम्' (२।१।६०) से मध्यपदलोपी कर्मधारय समास है। तत्पश्चात् 'सक्तुसिन्धु' शब्द से तत्र भवः' (४।३।५३) से भव-अर्थ में 'अण्' प्रत्यय है। सूत्र-कार्य पूर्ववत् है। ऐसे ही-पानसैन्धवः । उभयपदवृद्धिः (२०) अनुशतिकादीनां च ।२०। प०वि०-अनुशतिकादीनाम् ६।३ च अव्ययपदम्। स०-अनुशतिक आदिर्येषां ते-अनुशतिकादय:, तेषाम्-अनुशतिकादीनाम् (बहुव्रीहि:)। अनु०-अङ्गस्य, वृद्धि:, अच:, णिति, तद्धितेषु, अचाम्, आदे:, किति, उत्तरपदस्य, पूर्वपदस्येति चानुवर्तते। अन्वयः-अनुशतिकादीनामङ्गानां च पूर्वपदस्योत्तरपदस्य चाचामादरचस्तद्धिते णिति किति च वृद्धिः। अर्थ:-अनुशतिकादीनामङ्गानां च पूर्वपदस्योत्तरपदस्य चाऽचामादेरच: स्थाने, तद्धिते निति णिति किति च प्रत्यये परतो वृद्धिर्भवति। उदा०-अनुशतिकस्येदमिति आनुशतिकम्। अनुहोडेन चरतीति आनुहौडिकः । अनुसंवरणे दीयते इति आनुसांवरणम्। अनुसंवत्सरे दीयते इति आनुसांवत्सरिक:, इत्यादिकम्।। अनुशतिक। अनुहोड। अनुसंवरण। अनुसंवत्सर। अङ्गारवेणु। असिहत्य। वध्योग। पुष्करसत्। अनुहरत्। कुरुकत। कुरुपञ्चाल। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy