SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३४ पाणिनीय अष्टाध्यायी-प्रवचनम् {उभयपदवृद्धिः } उभयपदवृद्धिः (१६) हृद्भगसिन्ध्वन्ते पूर्वपदस्य च।१६ । प०वि०-हृद्-भग-सिन्ध्वन्ते ७१ पूर्वपदस्य ६१ च अव्ययपदम् । स०-हृच्च भगं च सिन्धुश्च एतेषां समाहारो हृद्भगसिन्धु । हृद्भगसिन्धु अन्ते यस्य तद् हृद्भगसिन्ध्वन्तम्, तस्मिन्-हृद्भगसिन्ध्वन्ते (समाहारद्वन्द्वगर्भितबहुव्रीहिः)। अनु०-अङ्गस्य, वृद्धि:, अच:, णिति, तद्धितेषु, अचाम्, आदे:, किति, उत्तरपदस्येति चानुवर्तते। अन्वय:-हृद्भगसिन्ध्वन्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चामादेरचस्तद्धिते ञ्णिति किति च वृद्धिः। अर्थ:-हृद्भगसिन्ध्वन्तेऽङ्गे पूर्वदस्योत्तरपदस्य चाचामादेरच: स्थाने, तद्धिते जिति णिति किति च प्रत्यये परतो वृद्धिर्भवति । ___ उदा०-(हृद्) सुहृदयस्य भाव इति सौहार्दम्। सुहृदयस्येदमिति सौहार्दम्। (भगम्) सुभगस्य भाव इति सौभाग्यम्। दुर्भगस्य भाव इति दौर्भाग्यम्। सुभगाया अपत्यमिति सौभागिनेयः। दुर्भगाया अपत्यमिति दौर्भागिनेयः। (सिन्धुः) सक्तुप्रधाना: सिन्धव इति सक्तुसिन्धवः । सक्तुसिन्धुषु भव इति साक्तुसैन्धवः । पानसिन्धुषु भव इति पानसैन्धवः । आर्यभाषा: अर्थ-(हृद्भगसिन्ध्वन्ते) हृद्, भग, सिन्धु हैं अन्त में जिसके उस (अङ्गे) अङ्ग में (पूर्वपदस्य) पूर्वेपद के (च) और (उत्तरपदस्य) उत्तरपद के (अचाम्) अचों में से (आदे:) आदिम (अच:) अच् के स्थान में (तद्धिते) तद्धित-संज्ञक (ब्णिति) जित्, णित् और (किति) कित् प्रत्यय परे होने पर (वृद्धि:) वृद्धि होती है। उदा०-(हृद्) सौहार्दम्। सुहृदय का भाव, सुहृदय से सम्बन्धित। (भग) सौभाग्यम् । सुभग का भाव। दौर्भाग्यम् । दुर्भग का भाव। सौभागिनेय । सुभगा का पुत्र। दौर्भागिनेयः । दुर्भगा का पुत्र। (सिन्धु) साक्तुसिन्धवः । सक्तुप्रधान सिन्धु में होनेवाला। पानसैन्धवः । पानप्रधान सिन्धु में होनेवाला। सिन्धु नदी। सिद्धि-(१) सौहार्यम् । यहां सुहृदय' शब्द से 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' (५।१।१२४) से भाव-अर्थ में 'प्यञ्' प्रत्यय है। वा शोकष्यब्रोगेषु (६।३।५१) से हृदय के स्थान में हृद्' आदेश होता है। इस सूत्र से पूर्वपद और उत्तरपद को आदिवृद्धि होती है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy