SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उत्तरपदवृद्धि:-- सप्तमाध्यायस्य तृतीयः पादः (१८) जे प्रोष्ठपदानाम् । १८ । प०वि० - जे ७ । १ प्रोष्ठपदानाम् ६ । ३ । अनु० - अङ्गस्य, वृद्धि:, अच:, ञ्णिति, तद्धितेषु, अचाम्, आदेः, कितीति चानुवर्तते । अन्वयः-प्रोष्ठपदानाम् अङ्गानाम् उत्तरपदानामाचामादेरचो जे तद्धिते ञ्णिति किति च वृद्धि: । अर्थ:- प्रोष्ठपदानाम् = प्रोष्ठपदवाचिनाम् अङ्गानाम् उत्तरपदानामचामादेरचः स्थाने, जे = जातार्थे तद्धिते ञिति णिति किति च प्रत्यये परतो वृद्धिर्भवति । उदा०-प्रोष्ठपदाभिर्युक्तः काल: प्रोष्ठपदाः । प्रोष्ठपदासु जात इति प्रोष्ठपादो माणवकः । भद्रपदाभिर्युक्तः कालो भद्रपदाः । भद्रपदासु जात इति भद्रपादो माणवकः । आर्यभाषाः अर्थ- (प्रोष्ठपदानाम्) प्रोष्ठपदवाची (अङ्गानाम् ) अङ्गों के (उत्तरपदानाम्) उत्तरपद के (अचाम्) अचों में से (आदेः) आदिम (अच: ) अच् के स्थान में (जे) जात- अर्थ में विद्यमान ( तद्धिते) तद्धित - संज्ञक (ञ्णिति) जित्, णित् और (किति) कित् प्रत्यय परे होने पर (वृद्धि:) वृद्धि होती है। उदा० - प्रोष्ठपादो माणवकः । प्रोष्ठपदा नक्षत्र से युक्त काल-3 - प्रोष्ठपदा कहाता है। प्रोष्ठपदा में उत्पन्न प्रोष्ठपाद बालक । ऐसे ही- भद्रपादो माणवकः । सिद्धि-प्रोष्ठपाद: । यहां प्रथम 'प्रोष्ठपदा' शब्द से 'नक्षत्रेण युक्त: काल:' (४/२/३) से युक्त-काल अर्थ में 'अण्' प्रत्यय और इसका लुबविशेष' (४।२।४) से लुप् हो जाता है। तत्पश्चात् 'सन्धिवेलाद्यूतुनक्षत्रेभ्योऽण्' (४।३।१६ ) से जात- अर्थ में 'अण्' प्रत्यय होता है। इस सूत्र से 'प्रोष्ठपदा' में विद्यमान 'पद' उत्तरपद को आदिवृद्धि होती है। नामक नक्षत्र हैं। २३३ विशेषः (१) सूत्रपाठ में 'प्रोष्ठपदानाम्' इस बहुवचन निर्देश से उसके पर्यायवाची 'भद्रपदा' शब्द का भी ग्रहण किया जाता है-भद्रपादो माणवकः । (२) 'जे' शब्द से जात- अर्थ का ग्रहण होता है । (३) प्रोष्ठपदा चार नक्षत्रों का समूह है। दो पूर्वप्रोष्ठपदा और दो उत्तरपोष्ठपदा Jain Education International (४) प्रोष्ठ: = गौरिव पादा यस्य स प्रोष्ठपदः । सुप्रात: ०' (५।४ । १२० ) इति निपातनात् पाद: पत्' ( ६ । ३ । १२० ) इत्यनेन प्राप्तः पदादेशो न भवति । भद्रः = गौः | For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy