SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः २२७ आर्यभाषा: अर्थ- (सुसर्वार्धात्) सु, सर्व, अर्ध इन पूर्वपदों से परे (जनपदस्य) जनपदवाची (अङ्गस्य) अङ्ग के ( उत्तरपदस्य) उत्तरपद के (अचाम्) अचों में से (आदे: ) आदिम (अच: ) अच् के स्थान में ( तद्धिते ) तद्धित - संज्ञक (ञ्णिति) ञित् णित् और (किति) कित् प्रत्यय परे होने पर (वृद्धि:) वृद्धि होती है। उदा०-(सु) सुपाञ्चालकः । उत्तम पञ्चाल में उत्पन्न हुआ । (सर्व) सर्वपाञ्चालकः । सब पञ्चाल में उत्पन्न हुआ। (अर्धम् ) अर्धपाञ्चालकः । आधे पञ्चाल में उत्पन्न हुआ । सिद्धि - (१) सुपाञ्चालकः । यहां प्रथम 'सु' और 'पञ्चाल' शब्दों का 'कुगतिप्रादयः' ( २ 1२1१८ ) से प्रादितत्पुरुष समास है । तत्पश्चात् सुपञ्चाल' शब्द से 'अवृद्धादपि बहुवचनविषयात् ' ( ४ । २ । १२४ ) से जात- आदि अर्थों में 'वुञ्' प्रत्यय है। इस सूत्र से 'पञ्चाल ' उत्तरपद को आदिवृद्धि होती है । (२) सर्वपाञ्चालकः । यहां 'सर्व' और 'पाञ्चाल' शब्दों का पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ( २1१1४९ ) से कर्मधारय तत्पुरुष समास है । सूत्र - कार्य पूर्ववत् है । (३) अर्धपाञ्चालकः । यहां 'अर्ध' और 'पञ्चाल' शब्दों का 'अर्ध नपुंसकम्' (२ 12 12 ) से एकदेशितत्पुरुष समास है। सूत्र कार्य पूर्ववत् है । उत्तरपदवृद्धिः (१३) दिशोऽमद्राणाम् | १३ | प०वि० - दिश: ५ ।१ अमद्राणाम् ६।३। `स०-न मद्रा इति अमद्रा:, तेषाम् - अमद्राणाम् (नञ्तत्पुरुष: ) । अनु० - अङ्गस्य, वृद्धि:, अच, ञ्णिति, तद्धितेषु, अचाम्, आदे:, किति, उत्तरपदस्य, जनपदस्येति चानुवर्तते । अन्वयः - दिशोऽमद्रस्य जनपदस्याङ्गस्योत्तरपदस्याचामादेरचस्तद्धिते ञ्णिति किति च वृद्धिः । अर्थ:-दिग्वाचिनः शब्दाद् उत्तरस्य मद्रवर्जितस्य जनपदवाचिनोऽङ्गस्य उत्तरपदस्याचामादेरचः स्थाने, तद्धिते ञिति णिति किति च प्रत्यये परतो वृद्धिर्भवति । उदा० - पूर्वेषु पञ्चालेषु भव इति पूर्वपाञ्चालकः । अपरपाञ्चालकः । दक्षिणपाञ्चालकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy