SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२६ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-पूर्ववार्षिकम् । वर्षा ऋतु के पूर्व भाग में होनेवाला कार्य। अपरवार्षिकम् । वर्षा ऋतु के अपर पश्चिम भाग में होनेवाला कार्य। पूर्वहैमनम् । हेमन्त ऋतु के पूर्व भाग में होनेवाला कार्य। अपरहैमनम् । हेमन्त ऋतु के अपर भाग में होनेवाला कार्य। सिद्धि-(१) पूर्ववार्षिकम् । यहां प्रथम पूर्व' और 'वर्षा' शब्दों का पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२।२।१) से एकदेशितत्पुरुष समास है। तत्पश्चात् 'पूर्ववर्षा' इस ऋतु अवयववाची शब्द से वर्षाभ्यष्ठक् (४।३।१८) से भव-अर्थ में ठक्' प्रत्यय है। इस सूत्र से उत्तरपदस्थ 'वर्षा' शब्द के आदिम अच्’ को वृद्धि होती है। ऐसे ही-अपरवार्षिकम्। (२) पूर्वहमनम् । यहां प्रथम पूर्व' और हेमन्त' शब्दों का पूर्ववत् एकदेशितत्पुरुष समास है। तत्पश्चात् 'पूर्वहमन्त' इस ऋतु अवयववाची शब्द से 'सर्वत्राण च तलोपश्च' (४।३।२२) से भव-अर्थ में 'अण्' प्रत्यय और हेमन्त' के तकार का लोप होता है। सूत्र-कार्य पूर्ववत् है। ऐसे ही-अपरहैमनम् । उत्तरपदवृद्धिः (१२) सुसर्वार्धाज्जनपदस्य।१२। प०वि०-सु-सर्व-अर्धात् ५।१ जनपदस्य ६।१ । स०-सुश्च सर्वश्च अर्धं च एतेषां समाहार: सुसर्वार्धम्, तस्मात्सुसर्वार्धात् (समाहारद्वन्द्वः)। - अनु०-अङ्गस्य, वृद्धि:, अच:, स्थिति, तद्धितेषु, अचाम्, आदे:, किति, उत्तरपदस्य इति चानुवर्तते। अन्वय:-सुसर्वार्धाज्जनपदस्याऽङ्गस्योत्तरपदस्याचामादेरचस्तद्धिते ज्णिति किति च वृद्धिः। अर्थ:-सुसर्वार्धात् पूर्वपदाद् उत्तरस्य जनपदवाचिनोऽङ्गस्य उत्तरपदस्याऽचामादेरच: स्थाने, तद्धिते जिति णिति किति च प्रत्यये परतो वृद्धिर्भवति। उदा०-(सुः) शोभनाश्च ते पञ्चाला इति सुपञ्चाला:, सुपञ्चालेषु जात इति सुपाञ्चालक:। (सर्व:) सर्वे च ते पञ्चाला इति सर्वपञ्चाला:, सर्वपञ्चालेषु जात इति सर्वपाञ्चालकः। (अर्धम्) पञ्चालानामर्धमिति अर्धपञ्चाला:, अर्धपञ्चालेषु जात इति अर्धपाञ्चालकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy