SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः (३) पुनते। पूञ पवने (क्रयाउ०) धातु से लट्' प्रत्यय है। शेष कार्य पूर्ववत् है। लोट्लकार में-पुनताम् । लङ्लकार में-अपुनत। अतो रुडागमः (६) शीडो रुट्।६। प०वि०-शीङ: ५ ।१ रुट १।१। अनु०-अङ्गस्य, प्रत्ययस्य, झ:, अद् इति चानुवर्तते। अन्वय:-शीङोऽडाद् झ: प्रत्ययस्य अतो रुट । अर्थ:-शीङोऽङ्गाद् उत्तरस्य झ: प्रत्ययस्य अत आदेशस्य रुडागमो भवति। उदा०-ते शेरते । ते शेरताम् । ते अशेरत। आर्यभाषा: अर्थ-(शीङ:) शीड् इस (अङ्गात्) अङ्ग से परे (झ:) झ (प्रत्ययस्य) प्रत्यय के (अत:) अत्-आदेश को (रुट्) रुट् आगम होता है। उदा०-ते शेरते । वे सब सोते हैं। ते शेरताम् । वे सब सोवें। ते अशेरत । उन सबने शयन किया। ___ सिद्धि-शेरते। शी+लट् । शी+ल। शी+झ। शी+शप्+झ। शी+o+अत। शी+रुट्+अते । शे+र+अते। शेरते। यहां 'शीङ् स्वप्ने (अदा०आ०) धातु से लट्' प्रत्यय है। आत्मनेपदेष्वनत:' (७।११५) से झ्’ को ‘अत्' आदेश होता है। इस सूत्र से शीङ्' धातु से उत्तर झ' के अत्-आदेश को 'रुट' आगम होता है। अदिप्रभृतिभ्य: शप:' (२।४।७२) से शप' का लुक् होता है। लोट्लकार में-शेरताम् । 'आमेत:' (३।४।९०) से एकार के आम्-आदेश होता है। लङ्लकार में-अशेरत। अतो रुडागम-विकल्प: (७) वेत्तेर्विभाषा ७। प०वि०-वेत्ते: ६१ विभाषा ११ । अनु०-अङ्गस्य, प्रत्ययस्य, झ:, अत्, रुडिति चानुवर्तते। अन्वय:-वेत्तेरङ्गाद् झ: प्रत्ययस्य अतो विभाषा रुट् । अर्थ:-वेत्तेरङ्गाद् उत्तरस्य झ: प्रत्ययस्य अत आदेशस्य विकल्पेन रुडागमो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy