SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी प्रवचनम् (३) प्रालेयम् । यहां 'प्रलय' शब्द से 'तत आतात : ( ४ । ३ । ७४) से आगत- अर्थ में यथाविहित 'अण्' प्रत्यय है। सूत्र कार्य पूर्ववत् है । विशेषः केकय-वर्णु (वन्नू) देश की सीध में सिन्धु के पूरब की ओर 'केकय' जनपद था, जो आधुनिक झेलहम, गुजरात और शाहपुर जिलों का केन्द्रीय भाग है । वृद्धिप्रतिषेध ऐजादेशश्च (३) न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् । ३ । प०वि०-न अव्ययपदम्, य्वाभ्याम् ५ ।२ पदान्ताभ्याम् ५ ।१ पूर्वौ १ ।२ तु अव्ययपदम्, ताभ्याम् ५ । २ ऐच् १ । १ । २१८ स०-य् च वश्च तौ य्वौ, ताभ्याम् - य्वाभ्याम् (इतरेतरयोगद्वन्द्वः) । पदस्याऽन्ताविति पदान्तौ, ताभ्याम् - पदान्ताभ्याम् (षष्ठीतत्पुरुषः) । पूर्वश्च पूर्वश्च तौ पूर्वी ( एकशेषद्वन्द्वः ) । अनु०-अङ्गस्य, वृद्धि:, अच:, ञ्णिति, तद्धितेषु, अचाम्, आदे:, कितीति चानुवर्तते। अन्वयः-पदान्ताभ्यां य्वाभ्यामऽङ्गाभ्याम् अचामादेरचस्तद्धिते णिति किति च वृद्धिर्न, ताभ्यां पूर्वौ तु ऐच् । अर्थ:-पदान्ताभ्यां यकारवकाराभ्याम् अङ्गाभ्याम् उत्तरस्याऽचामादेरच: स्थाने, तद्धिते ञिति णिति किति च प्रत्यये परतो वृद्धिर्न भवति, ताभ्यां यकारवकाराभ्यां पूर्वी तु ऐजागमौ भवतः । उदा० यकारात् पूर्वमैकार:- व्यसने भवम् - वैयसनम् । व्याकरणमधीते वेद वा-वैयाकरण: । वकारात् पूर्वमौकार:- स्वश्वस्यापत्यम् - सौवश्वः । आर्यभाषाः अर्थ - (पदान्ताभ्याम्) पद के अन्त में विद्यमान (वाभ्याम्) कार और वकार से परे (अचाम् ) अचों में से (आदेः) आदिम (अच: ) अच् के स्थान में (तद्धिते) तद्धित-संज्ञक (ञ्णिति) ञित्, णित् और ( किति) कित् प्रत्यय परे होने पर (वृद्धि:) वृद्धि (न) नहीं होती है (तु) अपितु (ताभ्याम्) उन यकार और वकारों से (पूर्वी) पहले (ऐच्) ऐच्= ऐकार और औकार आगम होते हैं। उदा० - कार से पूर्व ऐकार - वैयसनम् । व्यसन में होनेवाला दुःख । वैयाकरण: । व्याकरण शास्त्र का अध्येता वा वेत्ता । वकार से पूर्व औकार:- सौवश्वः । स्वश्व का पुत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy