SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १६४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अम् (ङ) विभक्ति परे होने पर 'युष्मद्' के मपर्यन्त के स्थान में 'तुभ्य' आदेश होता है। 'शेषे लोप:' ( ७/२/९० ) से युष्मद् के अन्त्य दकार का लोप और 'अमि पूर्व: ' (६ 1१1१०५ ) से पूर्वसवर्ण एकादेश होता है। ऐसे ही 'अस्मद्' शब्द से मह्यम् । तव-ममौ (१८) तवममौ ङसि । ६६ । प०वि०-तव-ममौ १।२ ङसि ७।१। स०-तवश्च ममश्च तौ- तवममौ ( इतरेयोगद्वन्द्वः) । अनु०-अङ्ग्ङ्गस्य, विभक्तौ, युष्मदस्मदो:, मपर्यन्तस्य इति चानुवर्तते । अन्वयः - युष्मदस्मदोरङ्गयोर्मपर्यन्तस्य ङसि विभक्तौ तवममौ । अर्थः- युष्मदस्मदोरङ्गयोर्मपर्यन्तस्य स्थाने ङसि विभक्तौ परतो यथासंख्यं तवममावादेशौ भवतः । उदा०- ( युष्मद्) तव । (अस्मद् ) मम । आर्यभाषाः अर्थ-(युष्मदस्मदोः) युष्मद्, अस्मद् इन (अङ्गयोः) अङ्गों के (मपर्यन्तस्य) मकार - पर्यन्त के स्थान में ( ङसि ) ङस् (विभक्तौ) विभक्ति परे होने पर यथासंख्य (तवममौ) तव, मम आदेश होते हैं। उदा०- -(युष्मद्) तव। तेरा। (अस्मद् ) मम । मेरा | सिद्धि- तव । यहां 'युष्मद्' शब्द से 'स्वौजस०' (४ |१| २ ) से 'ङस्' प्रत्यय है। 'युष्मदस्मद्भ्यां ङसोऽश्' (७।१।२७) से 'ङस्' के स्थान में 'अश्' आदेश होता है। इस सूत्र से इस अश् (ङस्) विभक्ति के परे होने पर 'युष्मद्' के म- पर्यन्त के स्थान में 'तव' आदेश होता है। 'शेषे लोप:' ( ७/२/९०) से युष्मद्' के दकार का लोप और 'अतो गुणे (६ 1१1९६ ) से पररूप एकादेश होता है। ऐसे ही 'अस्मद्' शब्द से - मम । त्व-मौ Jain Education International (१६) त्वमावेकवचने । ६७ । प०वि० -त्व- मौ १ । २ एकवचने ७ । १ । सo - त्वश्च मश्च तौ - त्वमौ ( इतरेतरयोगद्वन्द्व : ) । एकस्यार्थस्य वचनमिति एकवचनम्, तस्मिन् - एकवचने (षष्ठीतत्पुरुषः ) । , अनु० - अङ्गस्य, विभक्तौ युष्मदस्मदो:, मपर्यन्तस्य इति चानुवर्तते । अन्वयः - युष्मदस्मदोरङ्गयोर्मपर्यन्तस्य एकवचने विभक्तौ त्वमौ । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy