SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः सिद्धि- त्वया । युष्मद्+टा । त्व अ य्+टा । त्व य्+आ । त्वया । यहां युष्मद् शब्द से 'स्वौजस् ० ' ( ४ । १ । २) से तृतीया विभक्ति का एकवचन 'टा' प्रत्यय है । 'त्वमावेकवचनें (७/२/९७) से युष्मद् के मपर्यन्त के स्थान में 'त्व' आदेश होता है। इस सूत्र से आदेश रहित, अजादि 'टा' विभक्ति परे होने पर युष्मद्' के अन्त्य अल् (द्) के स्थान में यकार आदेश होता है। ऐसे ही 'अस्मद्' शब्द से - मया । लोपादेश: प०वि० - शेषे ७ ।९ लोपः १ । १ । (१२) शेषे लोपः । ६० । भवति । अनु०-अङ्गस्य, विभक्तौ, युष्मदस्मदोरिति चानुवर्तते । अन्वयः - युष्मदस्मदोरङ्गयोः शेषे विभक्तौ लोपः । अर्थः- युष्मदस्मदोरङ्गयोः शेषे विभक्तौ परतोऽन्त्यस्यालो लोपो १८६ उदा०- ( युष्मद्) त्वम्। यूयम् । तुभ्यम्। युष्मभ्यम्। त्वत् । युष्मत् । तव । युष्माकम् । (अस्मद् ) अहम् । वयम् । मह्यम् । अस्मभ्यम्। मत् । अस्मत् । मम । अस्माकम् । कश्चात्र शेष: ? यत्राकारादेशो यकारादेशश्च न विहितः स शेष: 1 यथा चोक्तम् पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि । यान्यद्विवचनान्यत्र तेषु लोपो विधीयते । । आर्यभाषाः अर्थ- (युष्मदस्मदो ) युष्मद्, अस्मद् इन (अङ्गयोः) अङ्गों के अन्त्य अल् {द्} का (शेषे) शेष (विभक्तौ) विभक्ति परे होने पर (लोपः ) लोप होता है। उदा०- - (युष्मद्) त्वम् । तू । यूयम् । तुम सब । तुभ्यम् । तेरे लिये । युष्मभ्यम् । तुम सब के लिये । त्वत् । तुझ से। युष्मत्। तुम सब से। तव । तेरा। युष्माकम् । तुम सबका । (अस्मद् ) अहम् | मैं । वयम् | हम सब । मह्यम् । मेरे लिये । अस्मभ्यम् । हम सब के लिये। मत्। मुझ से । अस्मत् । हम सब से । मम । मेरा । अस्माकम् । हम सब का । Jain Education International यहां शेष कौन है ? जिस विभक्ति के परे होने पर आकारादेश और यकारादेश का विधान नहीं किया गया है वह विभक्ति शेष है। उपरिलिखित कारिका में कहा गया है For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy