SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ इडागमः योगद्वन्द्वः) । (३८) स्तुसुधूञ्भ्यः परस्मैपदेषु । ७२ । प०वि०-स्तु-सु- धूञ्भ्यः ५ । ३ परस्मैपदेषु ७ । ३ । स०-स्तुश्च सुश्च धूञ् च ते स्तुसुधूञः, तेभ्यः-स्तुसुधूञ्भ्यः (इतरेतर सप्तमाध्यायस्य द्वितीयः पादः अनु०-अङ्गस्य, इट्, सिचि इति चानुवर्तते । अन्वयः-स्तुसुधूञ्भ्योऽङ्गेभ्यः सिचः परस्मैपदेषु इट् । अर्थ:-स्तुसुधूञ्भ्योऽङ्गेभ्य उत्तरस्य सिचः परस्मैपदेषु परत इडागमो भवति । उदा०- (स्तु) अस्तावीत् । (सु) असावीत् । (धुञ्) अधावीत् । आर्यभाषाः अर्थ- (स्तुसुधूञ्भ्यः ) स्तु. सु, धूञ् इन (अङ्गेभ्यः) अङ्गों से परे (सिच:) सिच् प्रत्यय को (परस्मैपदेषु) परस्मैपद-संज्ञक प्रत्यय परे होने पर (इट) इडागम होता है। १७५ उदा०- (स्तु) अस्तावीत्। उसने स्तुति की। (सु) असावीत् । उसने अभिषवण ( रस निचोड़ना) किया । (धूञ्) अधावीत्। उसने कम्पन किया। से सिद्धि-अस्तावीत्। यहां 'ष्टुञ् स्तुतौं' (अदा०3०) धातु से 'लुङ्' (३ 1 २ 1११० ) भूतकाल 'अर्थ में 'लु' प्रत्यय और 'च्लि' के स्थान में 'सिच्' आदेश होता है। इस सूत्र से इसे 'इट्' आगम होता है। शेष कार्य 'आञ्जीत (७ 1२1१०१) के समान है। ऐसे ही- 'षुञ् अभिषवें' (स्वा० उ०) धातु से - असावीत् । 'धूञ् कम्पने' (स्वा० उ० ) धातु से - अधावीत् । इडागमः सक् च 'स्तु' और 'सु' धातु के उपदेश में अनुदात्त होने से 'एकाच उपदेशेऽनुदात्तात् ' (७ 12130 ) से इडागम का नित्य प्रतिषेध प्राप्त था और 'धूञ्' धातु के 'स्वरतिसूतिसूयतिधूञूदितो वा' (७/२/४४ ) इस सूत्र में पठित होने से विकल्प से इडागम प्राप्त था, अतः इस सूत्र से नित्य इडागम का विधान किया गया है। (३६) यमरमनमातां सक् च ॥७३ । Jain Education International प०वि०-यम-रम-नम-आताम् ६ । २ सक् १ । १ च अव्ययपदम् । सo - यमश्च रमश्च नमश्च आच्च ते यमरमनमातः, यमरमनमाताम् (इतरेतरयोगद्वन्द्वः) । तेषाम् For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy