SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७६ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु० - अगस्य इट् सिचि परस्मैपदेषु इति चानुवर्तते । अन्वयः-यमरमनमाद्भ्योऽङ्गेभ्यः सिचः परस्मैपदेषु इट्, एतेषां सक् च । अर्थः-यमरमनमिभ्याम् आकारान्तेभ्यश्चाङ्गेभ्य उत्तरस्य सिचः परस्मैपदेषु इडागमो भवति एतेषां च सगागमो भवति । उदा० - (यम) अयंसीत्, असिष्टाम्, अयंसिषुः । (रम ) व्यरंसीत्, व्यरसिष्टाम् व्यरंसिषुः । ( नम) अनंसीत्, अनंसिष्टाम्, अनंसिषुः । ( आकारान्तः ) अयासीत्, अयासिष्टाम् अयासिषुः । आर्यभाषाः अर्थ- ( यमरमनमाताम् ) यम, रम, नम और आकारान्त (अगेभ्यः) अङ्गों से परे (सिचः ) सिच् प्रत्यय को ( परस्मैपदेषु ) परस्मैपद-संज्ञक प्रत्यय परे होने पर (इट) इडागम होता है (च) और इन यम आदि धातुओं को (सक) सक् आगम होता है। - (यम) अयंसीत् | उसने उपरमण (प्रतिबन्ध) किया। अयंसिष्टाम् । अयंसिषुः । (रम ) व्यरंसीत् । उसने विराम (अवसान) किया। व्यंसिष्टाम् । व्यरंसिषुः । ( नम) अनंसीत् । उसने नमन किया। अनंसिष्टाम् । अनंसिषुः । ( आकारान्त) अयासीत् । वह गया / पहुंचा। अयासिष्टाम् । अयासिषुः । उदा० सिद्धि-अयंसीत्। यहां 'यम उपरमें' (श्वा०प०) धातु से पूर्ववत् 'लुङ्' प्रत्यय और 'चिल' के स्थान में सिच्' आदेश है। इस सूत्र से इसे इडागम होता है और 'यम्' धातु को सक आगम भी होता है। ऐसे ही वि-उपसर्गपूर्वक रमु क्रीडायाम्' (स्वा० आ०) धातु से - व्यंरसीत् । 'व्याङपरिभ्यो रमः' (१।३/८३) से 'रम्' धातु से परस्मैपद होता है। 'णम प्रहृत्वे शब्दे च' (ध्वा०प०) धातु से अनसीत् । 'या प्रापणे' (अदा०प०) धातु से अयासीत् । इडागमः (४०) स्मिपूत्रवशां सनि ॥ ७४ ॥ प०वि० - स्मि-पूङ्-ऋ- अज्जू - अशाम् ६ । ३ ( पञ्चम्यर्थे ) सनि ७ । १ (षष्ठयर्थे) । सo - स्मिश्च पूङ् च ऋश्च अञ्जुश्च अश् च ते स्मिपूङ्वशः, तेषाम्-स्मिपूङ्ग्ज्ज्वशाम् ( इतरेतरयोगद्वन्द्वः ) । अनु० - अङ्गस्य, इडिति चानुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy