SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) कारकः । कृ+ण्वुल् । कृ+वु। कार्+अक। कारक+सु । कारकः । यहां 'डुकृञ् करणे (तना०उ०) धातु से 'वुल्तृचौं' (३।१।१३३) से कर्ता-अर्थ में ण्वुल्' प्रत्यय है। इस सूत्र से 'वु' के स्थान में 'अक' आदेश होता है। 'अचो मिति (७।२।११५) से अङ्ग को वृद्धि होती है। ऐसे ही हृञ् हरणे (भ्वा० उ०) धातु से-हारकः। (४) वासुदेवकः । वासुदेव+वुन्। वासुदेव+वु। वासुदेव्+अक। वासुदेवक+सु। वासुदेवकः। यहां 'वासुदेव' शब्द से वासुदेवार्जुनाभ्यां वुन्' (६।३।९८) से भक्ति-अर्थ में वुन्' प्रत्यय है। इस सूत्र से 'वु' के स्थान में 'अक' आदेश होता है। ऐसे ही 'अर्जुन' शब्द से-अर्जुनकः। आयनादय आदेशाः. (२) आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्।२। प०वि०-आयन्-एय्+ईन्-ईय्-इय: १३ फ-ढ-ख-छ-घाम् ६।३ प्रत्ययादीनाम् ६।३। स०-आयन् च एय् च ईन् च ईय् च इय् च ते-आनेयीनीयिय: (इतरेतरयोगद्वन्द्व:)। फश्च ढश्च खश्च छश्च घ् च ते फढखछघ:, तेषाम्-फढखछघाम् (इतरेतरयोगद्वन्द्व:)। प्रत्ययस्य आदिरिति प्रत्ययादि:, ते प्रत्ययादयः, तेषाम्-प्रत्ययादीनाम् (षष्ठीतत्पुरुषः)। अनु०-अङ्गस्य इत्यनुवर्तते। अन्वय:-अङ्गात् प्रत्ययादीनां फढखछघाम् आयनेयीनीयियः । अर्थ:-अङ्गात् परेषां प्रत्ययादीनां फ-ढ-ख-छ-घां स्थाने यथासंख्यम् आयन्-एय्-ईन्-ईय्-इय आदेशा भवन्ति । उदा०-(फ:) नडस्य गोत्रापत्यम्-नाडायन:। चारायणः । (ढ:) सुपा अपत्यम्-सौपर्णेयः। वैनतेयः। (ख:) आढ्यकुले जात:आढ्यकुलीन:। श्रोत्रियकुलीनः। (छ:) गार्यस्यायं छात्र:-गार्गीयः । वात्सीय: । (घ:) क्षत्रस्य अपत्यम्-क्षत्रियः । फादिष्वकार उच्चारणार्थ: । आर्यभाषा: अर्थ-(अङ्गात्) अङ्ग से उत्तर (प्रत्ययादीनाम्) प्रत्यय के आदि में विद्यमान (फढखछघाम्) फ, ढ, ख, छ, घ् के स्थान में यथासंख्य (आयनेयीनीयियः) आयन, एय, ईन, ईए, इम् आदेश होते हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy