SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ इडागम-प्रतिषेधः (२५) न वृद्भ्यश्चतुर्भ्यः । ५६ । प०वि०-न अव्ययपदम्, वृद्भ्य: ५ | ३ चतुर्भ्यः ५ । ३ । अनु०-अङ्गस्य, आर्धधातुकस्य, से, इट् परस्मैपदेषु, न इति चानुवर्तते । धातुः अन्वयः-चतुर्भ्यो वृद्भ्योऽङ्गेभ्यः सस्यार्धधातुकस्य परस्मैपदेषु इड् न । अर्थः-चतुर्भ्यो वृद्भ्यः-वृत्-आदिभ्योऽङ्गेभ्य उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेषु परत इडागमो न भवति । उदाहरणम् भाषार्थ: (१) वृतु (२) वृधु (३) शृधु सप्तमाध्यायस्य द्वितीयः पादः (४) स्यन्दू शब्दरूपम् Jain Education International वत्स्यति । अवर्त्स्यत् । विवृत्सति । वत्स्यति । अवर्त्स्यत् । विवृत्सति । शत्र्त्स्यति । अशर्त्स्यत् । शिशृत्सति । स्यत्स्यति । वह वर्ताव करेगा । यदि वह वर्ताव करता । वह वर्ताव करना चाहता है । वह बढ़ेगा । यदि वह बढ़ता । वह बढ़ना चाहता है । वह पादेगा । यदि वह पादता । वह पादना चाहता है वह बहेगा । १६३ यदि वह बहता । अस्यन्त्स्यत् । सिस्यन्त्सति । वह बहना चाहता है । वृतु वर्तने, वृधु वृद्धौ शृधु शब्दकुत्सायाम्, स्यन्दू प्रसवणे इति भ्वादिगणान्तर्गताश्चत्वारो वृतादयः । आर्यभाषाः अर्थ-(चतुर्भ्यः) चार ( वृद्भ्यः) वृत् आदि (अङ्गेभ्यः) अङ्गों ये परे (सस्य ) सकारादि (आर्धधातुकस्य) आर्धधातुक को ( परस्मैपदेषु ) परस्मैपद-संज्ञक प्रत्यय परे होने पर ( इट्) इडागम (न) नहीं होता है। उदा०- उदाहरण और उनका भाषार्थं संस्कृत-भाग में लिखा है। For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy