SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः १५७ उदा०-(वसति:) क्त्वा-उषित्वा। निष्ठा-उषित:, उषितवान् । (क्षुधि:) क्त्वा-क्षुधित्वा। निष्ठा-क्षुधित:, क्षुधितवान्। आर्यभाषा: अर्थ-(वसतिक्षुधिभ्याम्) वसति, क्षुधि इन (अङ्गाभ्याम्) अगों से परे (वलाद्यो:) वलादि (आर्धधातुकयो:) आर्धधातुक (क्त्वानिष्ठयोः) क्त्वा और निष्ठा-संज्ञक प्रत्यय को (इट्) इडागम होता है। उदा०-(वसति) क्त्वा-उषित्वा । निवास करके। निष्ठा-उषितः, उषितवान् । निवास किया। (क्षुधि) क्त्वा-क्षुधित्वा । भूखा होकर । निष्ठा-क्षुधितः, क्षुधितवान् । भूखा हुआ। सिद्धि-(१) उषित्वा। यहां 'वस निवासे' (भ्वा०प०) धातु से 'समानकर्तकयो: पूर्वकाले (३।४।२१) से क्त्वा' प्रत्यय है, इस सूत्र से इसे इडागम होता है। 'वचिस्वपियजादीनां किति (६।४।१५) से सम्प्रसारण और शासिवसिघसीनाम् (८।३।६०) से षत्व होता है। न क्वा सेट् (१।२।१८) से क्त्वा' प्रत्यय को कित्त्व प्रतिषेध की प्राप्ति में मृडमृदगुधकुषक्लिशवदवस: क्त्वा' (१।२/७) से सेट् क्त्वा किद्वत् होता है। 'वस' धातु के अनिट् होने से 'एकाच उपदेशेऽनुदात्तात्' (७।२।१०) से इडागम का विधान किया गया है। __ ऐसे ही निष्ठा-प्रत्यय में-उषित्तः, उषितवान् । 'क्षुध बुभुक्षायाम् (दि०प०) धातु से-क्षुधित्वा, क्षुधितः, क्षुधितवान् । इडागमः (१६) अञ्चेः पूजायाम्।५३। प०वि०-अञ्चे: ५।१ पूजायाम् ७१ । अनु०-अङ्गस्य, आर्धधातुकस्य, वलादे:, क्त्वानिष्ठयोः, इडिति चानुवर्तते। अन्वय:-पूजायाम् अञ्चेरङ्गाद् वलाद्योरार्धधातुकयो: क्त्वानिष्ठयोरिट् । अर्थ:-पूजायामर्थे वर्तमानाद् अञ्चेरङ्गाद् उत्तरयोर्वलाद्योरार्धधातुकयो: क्त्वानिष्ठयोरिडागमो भवति। उदा०-(क्त्वा) अञ्चित्वा। (निष्ठा) अञ्चिता अस्य गुरवः । आर्यभाषा: अर्थ- (पूजायाम्) पूजा अर्थ में विद्यमान (अञ्चे:) अञ्चि इस (अङ्गात्) अङ्ग से परे (वलाद्यो:) वलादि (आर्धधातुकयो:) आर्धधातुक (क्त्वानिष्ठयो:) क्त्वा और निष्ठा-संज्ञक प्रत्यय को (इट्) इडागम होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy