SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५६ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-अङ्गस्य, आर्धधातुकस्य, इट, वलादे:, वा, क्त्वानिष्ठयोरिति चानुवर्तते। अन्वयः-पूडोऽङ्गाद् वलाद्योरार्धधातुकयो: क्त्वानिष्ठयोर्वा इट् । अर्थ:-पूडोऽङ्गाद् उत्तरयोर्वलाद्योरार्धधातुकयो: क्त्वानिष्ठयोर्विकल्पेन इडागमो भवति। उदा०-(क्त्वा) पूत्वा, पवित्वा। (निष्ठा) सोमोऽतिपूत:, सोमोऽतिपवित: । पूतवान्, पवितवान् । आर्यभाषा: अर्थ-(पूड:) पूड् इस (अङ्गात्) अङ्ग से परे (वलाद्यो:) वलादि (आर्धधातुकयो:) आर्धधातुक (क्त्वानिष्ठयोः) क्त्वा और निष्ठा-प्रत्ययों को (वा) विकल्प से (इट्) इडागम होता है। उदा०- (क्त्वा) पूत्वा, पवित्वा । पवित्र करके। (निष्ठा) सोमोऽतिपूतः, सोमोऽतिपवितः । सोम को अति पवित्र (शुद्ध) किया गया। पूतवान्, पवितवान् । पवित्र किया गया। सिद्धि-पूत्वा । यहां पूङ् पवने (भ्वा०आ०) धातु से समानकर्तकयो: पूर्वकाले (३।४।२१) से क्त्वा' प्रत्यय है। इस सूत्र से इसे इडागम का प्रतिषेध होता है। विकल्प-पक्ष में इडागम है-पवित्वा । ऐसे ही निष्ठा प्रत्यय में-पूतः, पवितः । पूतवान्, पवितवान् । 'युक: किति' (७।२।११) से इडागम का प्रतिषेध प्राप्त था, अत: विकल्प-विधान किया गया है। इडागमः (१८) वसतिक्षुधोरिट् ।५२। प०वि०-वसति-क्षुधोः ६।२ (पञ्चम्यर्थे) इट् १।१ । स०-वसतिश्च क्षुध् च तौ वसतिक्षुधौ, तयो:-वसतिक्षुधो: (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, आर्धधातुकस्य, वलादे:, क्त्वानिष्ठयोरिति चानुवर्तते। अन्वयः-वसतिक्षुधिभ्यामङ्गाभ्यां वलाद्योरार्धधातुकयो: क्त्वानिष्ठयोरिट। ___ अर्थ:-वसतिक्षुधिभ्यामङ्गाभ्याम् उत्तरयोर्वलाद्योरार्धधातुकयो: क्त्वानिष्ठयोरिडागमो भवति। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy