SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः १४१ अन्वयः - वृतोऽङ्गाद् वलादेरार्धधातुकस्य परस्मैपदपरस्य सिचश्च इटो दीर्घो न । अर्थ:-वृ-इत्येतस्माद् ऋकारान्ताच्चाङ्गाद् उत्तरस्य वलादेरार्धधातुकस्य परस्मैपदपरस्य सिचश्च इटो दीर्घो न भवति । उदा०- (वृ) तौ प्रावरिष्टाम्, ते प्रावरिषुः । (ऋकारान्तः) तौ अतारिष्टाम्, ते अतारिषुः । तौ आस्तरिष्टाम्, ते आस्तरिषुः । आर्यभाषाः अर्थ- (वृत:) वृ- इस और ऋकारान्त (अङ्गात् ) अङ्ग से परे (वलादेः) वलादि (आर्धधातुकस्य) आर्धधातुक ( परस्मैपदपरस्य) परस्मैपदपरक (सिचः ) सिच् के (इट: ) इट् को (च) भी (दीर्घ) दीर्घ (न) नहीं होता है। उदा०- (वृ) तौ प्रावरिष्टाम् । उन दोनों ने आच्छादित किया । ते प्रावरिषुः । उन सब ने आच्छादित किया । (ऋकारान्त) तौ अतारिष्टाम् । वे दोनों तरें । ते अतारिषुः | वे सब तरें । तौ आस्तरिष्टाम् । उन दोनों ने आच्छादित किया। आस्तरिषु । उन सब ने आच्छादित किया । सिद्धि- (१) प्रावरिष्टाम् । यहां प्र और आङ् उपसर्गपूर्वक 'वृञ् आच्छादने' (स्वा०3०) धातु से 'लुङ्' (३ 1 २ 1११०) से भूतकाल अर्थ में 'लुङ्' प्रत्यय है । लकार के स्थान में 'तस्' आदेश और इसके स्थान में 'तस्थस्थमिपां तान्तन्ताम:' ( ३ | ४ | १०१) से 'ताम्' आदेश है। 'च्ले: सिच्' (३ | १/४४) से 'च्लि' के स्थान में 'सिच्' आदेश है। इस सूत्र से इस परस्मैपदपरक 'सिच्' के इडागम को दीर्घ नहीं होता है। (२) प्रावरिषुः । यहां लकार के स्थान में 'झि' आदेश और 'झेर्जुस' (३।४।१०८) से 'झि' के स्थान में 'जुस्' आदेश है। सूत्र कार्य पूर्ववत् है । ऐसे ही 'तृ प्लवनसन्तरणयो:' (भ्वा०प०) धातु से - अतारिष्टाम्, अतारिषुः आङ् - उपसर्गपूर्वक स्तृञ् आच्छादने' (क्रया० उ० ) धातु से आस्तारिष्टाम्, आस्तारिषुः । इडागम-विकल्पः (७) इट् सनि वा । ४१ । प०वि० - इट् १ । १ सनि ७ । ९ वा अव्ययपदम् । अनु० - अङ्गस्य, आर्धधातुकस्य, वलादेः, वृत इति चानुवर्तते । अन्वयः-वृतोऽङ्गाद् वलादेरार्धधातुकस्य सनो वा इट् । अर्थ:-वृ-इत्येतस्माद् ऋकारान्ताच्चाङ्गाद् उत्तरस्य वलादेरार्धधातुकस्य सनो विकल्पेन इडागमो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy