SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० इटो दीर्घत्वप्रतिषेधः पाणिनीय-अष्टाध्यायी-प्रवचनम् (५) न लिङि । ३६ । प०वि०-न अव्ययपदम्, लिङि ७ । १ । 1 अनु० - अङ्गस्य, आर्धधातुकस्य इट् वलादे:, दीर्घ इति चानुवर्तते । अन्वयः - वृतोऽङ्गाद् वलादेरार्धधातुकस्य लिङ इटो दीर्घो न । अर्थः-वृ-इत्येतस्माद् ऋकारान्ताच्चाऽङ्गाद् उत्तरस्य वलादेरार्धधातुकस्य लिङ इटो दीर्घो न भवति । उदा० - ( वृ) विवरिषीष्ट । प्रावरिषीष्ट । (ऋकारान्तः ) आस्तरिषीष्ट । विस्तरिषीष्ट । आर्यभाषाः अर्थ- (वृत:) वृ इस और ऋकारान्त (अङ्गात्) अङ्ग से परे (वलादेः) वलादि (आर्धधातुकस्य) आर्धधातुक ( लिङ) लिङ्लकार के (इट: ) इडागम को (दीर्घ) दीर्घ (न) नहीं होता है। उदा०- (a) विवरिषीष्ट । वह सेवा करे (आशीर्वाद)। प्रावरिषीष्ट । वह आच्छादित करे । (ऋकारान्त) आस्तरिषीष्ट । वह आच्छादित करे ( आशीर्वाद ) । विस्तरिषीष्ट । वह विस्तार करे । सिद्धि - (१) विवरिषीष्ट । यहां वि-उपसर्गपूर्वक 'वृङ् सम्भक्तौ' (क्रया०आ०) धातु से 'आशिषि लिङ्लोटों' (३।३।१७३) से आशीर्वाद अर्थ में 'लिङ्' प्रत्यय / 'लिङः सीयुट् ' ( ४ 1१०२ ) से 'सीयुट् ' आगम होता है। इस लिड्सम्बन्धी, वलादि, आर्धधातुक के इडागम को इस सूत्र से दीर्घ नहीं होता है। 'वृतो वा' (७/२/३८) से विकल्प से दीर्घ प्राप्त था, उसका प्रतिषेध किया गया है। ऐसे ही प्र और आङ् उपसर्गपूर्वक 'वृञ् आच्छादने' (स्वा० उ०) धातु से - प्रावरिषीष्ट । आङ्पूर्वक 'स्तृञ् आच्छादने (क्रया० उ० ) धातु से - आस्तरिषीष्ट । दि-उपसर्गपूर्वक स्तृ' धातु से विस्तरिषीष्ट । इटो दीर्घत्वप्रतिषेधः (६) सिचि च परस्मैपदेषु । ४० । प०वि०-सिचि ७।१ च अव्ययपदम् परस्मैपदेषु ७ । ३ । अनु० - अङ्गस्य, आर्धधातुकस्य इट् वलादेः, दीर्घः, वृतः, न इति चानुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy