SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ इट्-प्रतिषेधः (६) आदितश्च | १६ | प०वि० - आदित: ५ ।१ च अव्ययपदम् । स०-आद् इद् यस्य स आदित्, तस्मात् - आदितं (बहुव्रीहि: ) । अनु० - अङ्गस्य, न, इट्, निष्ठायामिति चानुवर्तते । अन्वयः - आदितोऽङ्गाच्च निष्ठाया इड् न । सप्तमाध्यायस्य द्वितीयः पादः अर्थः- आदितोऽङ्गाच्चोत्तरस्या निष्ठाया इडागमो न भवति । उदा० - ञिमिदा - मिन्न:, मिन्नवान् । ञिक्ष्विदा- क्ष्विन्नः । क्ष्विन्नवान् । ञिष्विदा-स्विन्नः, स्विन्नवान् । आर्यभाषाः अर्थ- (आदितः) आकार जिसका इत् है उस (अङ्गात्) अङ्ग से परे (च) भी (निष्ठायाः) निष्ठा-संज्ञक प्रत्यय को (इट) इडागम (न) नहीं होता है। - ञिमिदा - मिन्नः । पिंघल गया। मिन्नवान् । पूर्ववत् । ञिक्ष्विदा- क्ष्विन्नः । तैल मालिश किया हुआ / मुक्त किया हुआ । क्ष्विन्नवान् । पूर्ववत् । ञिष्विदा-स्विन्नः । गीला किया हुआ / मुक्त किया हुआ । स्विन्नवान् । पूर्ववत् । उदा०-1 सिद्धि- (१) मिन्नः । मिदा+क्त । मिद्+त। मिद्+न। मिन्+न। मिन्न+सु । मिन्नः । यहां 'ञिमिदा स्नेहनें' ('दि०प०) धातु से 'निष्ठा' (३ / २ /१०२ ) से भूतकाल अर्थ में 'क्त' प्रत्यय है । 'ञिमिदा धातुस्थ आकार की 'उपदेशेऽजनुनासिक इत्' (१1३1२) से इत्-संज्ञा है अत: यह आदित् धातु है । अत: इस सूत्र से निष्ठा - संज्ञक 'क्त' प्रत्यय को इडागम नहीं होता है। 'रदाभ्यां निष्ठातो नः पूर्वस्य च द:' ( ८ 1२1४२ ) से निष्ठा-तकार को नकार और उससे पूर्ववर्ती धातुस्थ दकार को भी नकार आदेश होता है। ऐसे ही 'क्तवतु' प्रत्यय में - मिन्नवान् । (२) क्ष्विन्नः । ञिक्ष्विदा स्नेहनमोचनयो:' (भ्वा०आ०) धातु से पूर्ववत् । (३) स्विन्नः । ञिष्विदा स्नेहनमोचनयो:' (भ्वा०आ०) धातु से पूर्ववत् । इडागम-विकल्प: ( इतरेतरयोगद्वन्द्वः) । ११७ (१०) विभाषा भावादिकर्मणोः | १७ | प०वि० - विभाषा १ । १ भाव - आदिकर्मणोः ७।२। सo - भावश्च आदिकर्म च ते भावादिकर्मणी, तयो:- भावादिकर्मणोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy