SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु० - अङ्गस्य, न, इट् इति चानुवर्तते । अन्वयः - उपदेशे एकाचोऽनुदात्ताद् अङ्गात् प्रत्ययस्य इड् न । अर्थः-उपदेशे (पाणिनीयधातुपाठे ) एकाचोऽनुदात्ताद् अङ्गाद् उत्तरस्य प्रत्ययस्य इडागमो न भवति । उदा० - दाता। नेता। चेता । स्तोता । कर्ता । हर्ता 1 आर्यभाषाः अर्थ- (उपदेशे) पाणिनीय धातुपाठ के उपदेश में (एकाच: ) एक अच्वाले (अनुदात्तात् ) धातु-रूप अङ्ग से परे (प्रत्ययस्य) प्रत्यय को (इट) इडागम (न) नहीं होता है। ११० उदा० - दाता । दान करनेवाला । नेता । नायक । चेता | चयन करनेवाला । स्तोता । स्तुति करनेवाला। कर्ता । करनेवाला। हर्ता । हरण करनेवाला । सिद्धि - (१) दाता । दा+तृच् । दा+तृ । दातृ+सु। दात् अनङ्+सु । दातन्+सु । दातान्+सु । दातान्+0 | दाता० । दाता । यहां 'डुदाञ् दानें' (जु०उ० ) धातु से 'वुल्तृचौं' (३ ।१ ।१३३) से तृच्' प्रत्यय है । इस सूत्र से पाणिनीय धातुपाठ के उपदेश में एक अच्वाली तथा अनुदात्त 'दा' धातु से परे ‘तृच्' प्रत्यय को इडागम नहीं होता है। 'ऋदुशनसपुरुदंसोऽनेहसां च' (७।१।९४) से अनङ् आदेश, 'अप्तन्तृच०' (६ । ४ । ११) से दीर्घ, 'हल्ङ्याब्भ्यो दीर्घात् ० ' ( ६ |१/६७) से 'सु' का लोप और 'नलोपः प्रातिपदिकान्तस्य' ( ८121७ ) से नकार का लोप होता है। (२) नेता । 'णीञ् प्रापणे' ( भ्वा० उ० ) पूर्ववत् । (स्वा० उ० ) । (३) चेता । 'चिञ् चयने (४) स्तोता । ष्टुञ् स्तुतौ (५) कर्ता । 'डुकृञ् करणें (६) हर्ता । 'हृञ् हरणे' इट्-प्रतिषेधः (समाहारद्वन्द्वः) । ( अदा० उ० ) । (तना० उ० ) । (भ्वा०3० ) । . प०वि०-श्रि-उकः ५ ।१ किति ७ । १ । स०-श्रिश्च उक् च एतयोः समाहारः श्रूयुक्, तस्मात् श्रूयुकः Jain Education International (४) श्रूयुकः किति । ११। अनु•-अङ्गस्य, न, इड् इति चानुवर्तते । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy