SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः (४) याच्या । याच्+नङ् । याच्+न। याच्+ञ । याच्ञ+टाप् । याच्ञ्+आ। याच्या+सु| याच्या+0 | याच्या । यहां 'टुयाच याच्ञायाम्' (भ्वा०आ०) धातु से 'यजयाचयतविच्छप्रच्छरक्षो नङ्-' (३1२180 ) से 'नङ्' प्रत्यय है । 'स्तो: श्चुना श्चुः' (८|४ |४१ ) से नकार को चवर्ग अकार होता है। स्त्रीत्व - विवक्षा में 'अजाद्यतष्टाप्' (४/१/४) से 'टाप्' प्रत्यय है। इट्-प्रतिषेधः (२) तितुत्रतथसिसुसरकसेषु च । ६ । प०वि०-ति-तु-त्र-त-थ-सि-सु-सर-क-सेषु ७ | ३ च अव्ययपदम् । स० - तिश्च तुश्च त्रश्च तश्च यश्च सिश्च सुश्च सरश्च कश्च सश्च ते-ति०सा:, तेषु-ति०सेषु (इतरेतरयोगद्वन्द्वः) । अनु०-अङ्गस्य, न, इट्, कृति इति चानुवर्तते । अन्वयः-अङ्गात् कृतां तितुत्रतथसिसुसरकसानां च इड् न । अर्थ:-अङ्गाद् उत्तरेषां कृत्संज्ञकानां तितुत्रतथसिसुरकसानां प्रत्ययानां च इडागमो न भवति। उदाहरणम् कृत्प्रत्ययाः (१) ति: (क्तिन्) (क्तिन्) (२) तुः (तुन्) (३) त्रः (ष्ट्रन्) (४) तः (तन्) (५) थः (क्थन् ) Jain Education International शब्दरूपम् तन्ति: दीप्ति: सक्तुः पत्रम् (वाहनम्) तन्त्रम् हस्तः लोत: पोत धूर्त: १०७ कुष्ठम् काष्ठम् भाषार्थ: रेखा | गौ: । चमक । सत्तू। गाड़ी आदि । करघा । हाथ । चोरी का धन । जानवर का बच्चा । ठग । कोढ (रोगविशेष)। लकड़ी । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy