SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः वृद्धिप्रकरणम् वृद्धिः - (१) सिचि वृद्धिः परस्मैपदेषु । १ । प०वि०-सिचि ७ ।१ वृद्धिः परस्मैपदेषु ७ । ३ । अनु० - अङ्गस्य इत्यनुवर्तते । 'इको गुणवृद्धी' ( १ । १ । ३) इति परिभाषया 'इक:' इति षष्ठ्यन्तं पदमुपतिष्ठते । अन्वयः - इकोऽङ्गस्य परस्मैपदेषु सिचि वृद्धि: । अर्थ:-इगन्तस्याङ्गस्य परस्मैपदपरके सिचि परतो वृद्धिर्भवति । उदा०- (इ) अचैषीत् । अनैषीत् । ( उ ) अलावीत्। अपावीत् । (ऋ) अकार्षीत् । अहार्षीत् । आर्यभाषाः अर्थ- (इक:) इक् जिसके अन्त में है उस (अङ्गस्य) अङ्ग को ( परस्मैपदेषु ) परस्मैपद परक (सिचि ) सिच् प्रत्यय परे होने पर (वृद्धि:) होती है । उदा०- - (इ) अचैषीत् । उसने चयन किया । अनैषीत् । उसने पहुंचाया। (उ) अलावीत् । उसने छेदन किया। अपावीत् । उसने पवित्र किया। (ऋ) अकार्षीत् । उसने किया । अहार्षीत् । उसने हरण किया । सिद्धि - (१) अचैषीत् । चि+लुङ् । अट्+चि+च्लि+ल् । अ+चि+सिच्+तिप् । अ+चि+स्+त्। अ+चि+स्+ईट्+त् । अ+चै+ष्+ई+त् । अचैषीत् । यहां 'चिञ् चयनें' (स्वा०3०) धातु से 'लुङ्' (३1२1११० ) से भूतकाल अर्थ में 'लुङ्' प्रत्यय है । 'लुङ्लङ्लृङ्क्ष्वडुदात्त:' ( ६ । ४ /७१ ) से 'अट्' आगम, 'च्लि लुङि '' (३ 1१/४३) से चिल' प्रत्यय 'च्ले: सिच्' (३ | १/४४ ) से 'च्लि' के स्थान में 'सिच्' आदेश होता है। इस सूत्र से परस्मैपद-परक सिच्' प्रत्यय परे होने पर इगन्त चि' अङ्ग को वृद्धि होती है | 'अस्तिसिचोऽपृक्ते (७ । ३ । ९६ ) से ईट् आगम और 'आदेशप्रत्यययोः' ( ८1३1५९) से षत्व होता है। (२) अनैषीत् । 'णीञ् प्रापणे' (भ्वा०3०) धातु से पूर्ववत् । (क्र्या० उ० ) । (३) अलावीत् । लूञ् छेदने' (४) अपावीत् । पूञ् पवने (क्रया० उ० ) । (५) अकार्षीत् । 'डुकृञ् करणे' (तना० उ० ) । (६) अहार्षीत् । 'हृञ् हरणें (भ्वा०प० ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy