SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः अनु०-अङ्गस्य, ऋत:, धातोरिति चानुवर्तते । अन्वयः - ओष्ठ्यपूर्वस्य ऋतो धातोरङ्गस्य उत् । अर्थ:-ओष्ठ्यपूर्वस्य ऋकारान्तस्य धातोरङ्गस्य उकारादेशो भवति । उदा०-पूर्ता: पिण्डाः । स पुपूर्षति । स मुमूर्षति । स सुस्वर्षति । आर्यभाषाः अर्थ- (ओष्ठ्यपूर्वस्य) ओष्ठ्य वर्ण जिसके पूर्व है उस (ऋत:) ऋकारान्त (धातोः) धातु रूप (अङ्गस्य) अङ्ग को (उत्) उकार आदेश होता है। ० - पूर्ता: पिण्डाः । पूरण किये गये पिण्ड । स पुपूर्षति। वह पालन/पूरण करना चाहता है। स मुमूर्षति । वह मरना चाहता है । स सुस्वर्षति । वह शब्द / उपताप करना चाहता है । उदा० सिद्धि-(१) पूर्ता: । पृ+क्त । पृ+त। पुर्+त। पूर्+त। पूर्त +जस् । पूर्ताः । यहां ‘पॄ पालनपूरणयोः' (क्रया०प०) धातु से 'निष्ठा' (३ । २ । १०२ ) से भूतकाल में 'क्त' प्रत्यय है। इस सूत्र से ओष्ठ्यपूर्वी 'पृ' धातु के ऋकार को उकार आदेश होता है । 'उरण् रपरः' (१1१/५१) से रपरत्व और 'हलि च' (८/२/७७ ) से दीर्घ होता है। 'न ध्याख्यातमूच्छिमदाम्' ( ८1२ 1५७ ) से प्राप्त नत्व का प्रतिषेध है । (२) पुपूर्षति । पृ+सन्। पृ+स। पुर्+सन् । पुर्-पुर्+स । पुपूर्ष ।। पुपूर्ष+लट् । पुपूषति । यहां 'पॄ पालनपूरणयों' (क्रया०प०) धातु से 'धातोः कर्मण: समानकर्तृकादिच्छायां वा' (३।१।७) से सन्' प्रत्यय है। इस सूत्र से ओष्ठ्यपूर्वी पृ' धातु के ऋकार को उकार आदेश होता है। पूर्ववत् रपरत्व और दीर्घ होता है। तत्पश्चात् सन्नन्त 'पुपूर्ष' धातु से 'लट्' प्रत्यय है। ऐसे ही मृ हिंसायाम्' (क्रया०प०) धातु से - मुमूर्षति । स्वृ शब्दोपतापयोः' (भ्वा०प०) धातु से सुस्वर्षति । बहुलम् उत्-आदेशः (२०) बहुलं छन्दसि । १०३ | ६७ प०वि०-बहुलम् १।१ छन्दसि ७।१। अनु०-अङ्गस्य, ऋत, धातो:, ओष्ठ्यपूर्वस्य इति चानुवर्तते । अन्वयः - छन्दसि ओष्ठ्यपूर्वस्य ऋतो धातोरङ्गस्य बहुलम् उत् । अर्थ:- छन्दसि विषये ओष्ठ्यपूर्वस्य ऋकारान्तस्य धातोरङ्गस्य बहुलम् उकारादेशो भवति । उदाहरणम् Jain Education International (१) ओष्ठ्यपूर्वस्य इत्युक्तम्, अनोष्ठ्यपूर्वस्यापि भवनि-मित्रावरुणा तुरिम् (ऋ० ४।३९ । २ ) । दूरे ह्यध्वा जगुरि: ( ऋ । १०८ ।१ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy