SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) आस्तीर्णम् । आङ्+स्तृ+क्त । आ+स्तिर्+त। आ+स्तिर्+न । आ+स्तीर्ण । आस्तीर्ण+सु । आस्तीर्णम् । यहां आङ्-उपसर्गपूर्वक 'स्तृञ् आच्छादने' (स्वा० उ० ) धातु से 'नपुंसके भावे क्त:' ( ३ | ३ |११४) से 'क्त' प्रत्यय है । इस सूत्र से ॠकार के स्थान में इकार आदेश और इसे पूर्ववत् रपरत्व होता है। 'रदाभ्यां निष्ठातो नः पूर्वस्य च दः' (८ | २ | ४२ ) से 'त' को 'न' आदेश, 'हलि च' (८/२/७७) से दीर्घ और 'रषाभ्यां नो णः समानपदें (८/४ 1१) से णत्व होता है। ऐसे ही वि-उपसर्गपूर्वक 'शू हिंसायाम्' (क्रया०प०) धातु से- विशीर्णम् । इत्-आदेशः ६६ (१८) उपधायाश्च । १०१ । प०वि० - उपधायाः ६ । १ च अव्ययपदम् । अनु०-अङ्गस्य, ऋत:, इद् धातोरिति चानुवर्तते । अन्वयः-धातोरङ्गस्य उपधाया ऋतश्च इत्। अर्थः- धातोरङ्गस्य उपधाया ऋकारस्य स्थाने च इकारादेशो भवति । उदा० - स कीर्तयति । तौ कीर्तयतः । ते कीर्तयन्ति । आर्यभाषाः अर्थ- (धातोः) धातु-रूप (अङ्ग्‌ङ्गस्य) अङ्ग के ( उपधायाः) उपधाभूत (ऋत:) ऋकार के स्थान में (च) भी ( इत्) इकार आदेश होता है। उदा० स कीर्तयति । वह प्रसिद्ध करता है। तौ कीर्तयत: । वे दोनों प्रसिद्ध करते हैं। ते कीर्तयन्ति । वे सब प्रसिद्ध करते हैं। सिद्धि-कीर्तयति । कृत्+णिच् । कृत्+इ। कित्+इ । कीरत्+इ । कीर्ति+लट् । कीर्तयति । यहां 'कृत संशब्दने' (चु०3०) धातु से प्रथम 'सत्यापपाश० ' ( ३ | १/२५) से चौरादिक 'णिच्' प्रत्यय है। इस सूत्र से धातु के उपधाभूत ॠकार को इकार आदेश, पूर्ववत् रपरत्व और 'उपधायां च' (८/२/७८) से दीर्घ होता है । तत्पश्चात् णिजन्त 'कीर्ति' धातु से लट् प्रत्यय है। ऐसे ही - कीर्तयतः, कीर्तयन्ति । उत्-आदेशः (१६) उदोष्ठ्यपूर्वस्य । १०२ । प०वि० - उत् १ ।१ ओष्ठ्यपूर्वस्य ६ । १ । स०-ओष्ठयोर्भव ओष्ठ्यः। ओष्ठ्यः पूर्वो यस्मात् स ओष्ठ्यपूर्वः, तस्य- ओष्ठ्यपूर्वस्य (बहुव्रीहि: ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy