SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विभक्ति एकवचन क्रोष्टून् तृतीया सप्तमाध्यायस्य प्रथमः पादः (६) क्रोष्टोः । क्रोष्टु+डसि । क्रोष्टु+अस् । क्रोष्टो+अस् । क्रोष्टोस् । क्रोष्टोः। यहां क्रोष्टु' शब्द से पूर्ववत् ‘डसि' प्रत्यय है। विकल्प-पक्ष में तृज्वद्भाव नहीं है। अत: घेर्डिति (७।३ ।१११) से गुण (ओ) होता है। ‘ङसिङसोश्च' (६।१।११०) से पूर्वरूप एकादेश (ओ+अ=ओ) होता है। ऐसे ही डस्' में भी-क्रोष्टुः । (७) क्रोष्टौ । क्रोष्टु+ङि । क्रोष्टु+इ। क्रोष्ट अ+औ। क्रोष्टौ। ___ यहां क्रोष्टु' शब्द से पूर्ववत् डि' प्रत्यय है। विकल्प-पक्ष में तृज्वद्भाव नहीं है। अत: 'अच्च घे:' (७।३।११८) से 'डि' के स्थान में 'औ' आदेश और अङ्ग के अन्त में अकार आदेश होता है। क्रोष्टु शब्द के समस्त रूप द्विवचन बहुवचन प्रथमा क्रोष्टा क्रोष्टारौ क्रोष्टारः द्वितीया क्रोष्टारम् क्रोष्टारौ क्रोष्ट्रा (क्रोष्टुना) क्रोष्टुभ्याम् क्रोष्टुभिः चतुर्थी क्रोष्ट्रे (क्रोष्टवे) क्रोष्टुभ्यः पञ्चमी क्रोष्टु: (क्रोष्टो:) षष्ठी क्रोष्ट्रोः (क्रोष्ट्वोः) क्रोष्टूनाम् सप्तमी क्रोष्टरि (क्रोष्टौ) क्रोष्टुषु सम्बोधन हे क्रोष्ट: ! हे क्रोष्टारौ ! हे क्रोष्टार: ! क्रोष्टा-शृगाल (गीदड़)। आम्-आगमः (१५) चतुरनडुहोरामुदात्तः ।६८ | प०वि०-चतुर्-अनडुहो: ६।२ आम् ११ उदात्त: १।१। स०-चत्वारस्य अनड्वाँश्च तौ चतुरनडुहौ, तयो:-चतुरनडुहो: (इतरेतरयोगद्वन्द्व:)। अनु०-अगस्य, सर्वनामस्थाने इति चानुवर्तते। अन्वय:-चतुरनडुहोरङ्गयो: सर्वनामस्थाने आम् उदात्त: । अर्थ:-चतुरनडुहोरङ्गयो: सर्वनामस्थाने परत आमागमो भवति । स चोदात्तो भवति। उदा०- (चतुर्) चत्वारः। (अनडुङ्) अनड्वान्, अनड्वाहौ, अनड्वाहः । अनड्वाहम्, अनड्वाहौ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy