SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ८७ अनङ्-आदेश: (१०) अनङ् सौ।६३। प०वि०-अनङ् १।१ सौ ७।१। अनु०-अङ्गस्य, सख्युः, असम्बुद्धाविति चानुवर्तते । अन्वय:-सख्युरङ्गस्य असम्बुद्धौ सावनङ् । अर्थ:-सख्युरङ्गस्य सम्बुद्धिवर्जित सौ परतोऽनङादेशो भवति । उदा०-सखा। आर्यभाषा: अर्थ- (सख्युः) सखि इस (अङ्गस्य) अङ्ग को (असम्बुद्धौ) सम्बुद्धि से भिन्न (सौ) सु प्रत्यय परे होने पर (अनङ्) अनङ् आदेश होता है। उदा०-सखा। मित्र। सिद्धि-सखा । सखि+सु । सख् अनड्+स् । सख् अन्+स् । सखन्+स् । सखान्+स् । सखान्+० । सखा० । सखा। यहां सखि' शब्द से स्वौजसः' (४।१।२) से सम्बुद्धि से भिन्न 'सु' प्रत्यय है। इस सूत्र से सखि' शब्द को अनङ् आदेश होता है। सर्वनामस्थाने चाऽसम्बुद्धौ' (६ ॥४१८) से नकारान्त अग की उपधा को दीर्घ होता है। 'हल्याब्भ्यो दीर्घात्०' (६।११६७) से सु' का लोप और नलोप: प्रातिपदिकान्तस्य' (८।२७) से नकार का लोप होता है। अनङ्-आदेश: (११) ऋदुशनस्पुरुदंसोऽनेहसां च।६४ । प०वि०-ऋत्-उशनस्-पुरुदंसस्-अनेहसाम् ६।३ च अव्ययपदम् । स०-ऋच्च उशना च पुरुदंसा च अनेहा च ते ऋदुशनस्पुरुदंसोऽ नेहस:, तेषाम्-ऋदुशनस्पुरुदंसोऽनेहसाम् (इतरेतरयोगद्वन्द्वः) । अनु०-अङ्गस्य, असम्बुद्धौ, अनङ् साविति चानुवर्तते। अन्वय:-ऋदुशनस्पुरुदंसोऽनेहसाम् अङ्गानां चासम्बुद्धौ सावनङ् । अर्थ:-ऋकारान्ताद् उशनस: पुरुदंसोऽनेहसोऽङ्गस्य च सम्बुद्धिवर्जिते सौ परतोऽनडादेशो भवति । उदा०-(ऋकारान्त:) कर्ता। हर्ता। माता। पिता। भ्राता। (उशनस्) उशना। (पुरुदंस्) पुरुदंसा। (अनेहसस्) अनेहा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy