SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः अर्थ :- दिवोऽङ्गस्य सौ परत औकारादेशो भवति । उदा० - द्यौः । आर्यभाषाः अर्थ- (दिवः) दिव् इस (अङ्गस्य) अङ्ग को (सौ) सु-प्रत्यय परे होने पर ( औत् ) औकार आदेश होता है । उदा० - द्यौः । स्वर्ग, आकाश, दिन । ८३ सिद्धि-द्यौः । दिव्+सु । दि औ+स् । द्यौस् । द्यौः । यहां 'दिव्' शब्द से 'स्वौजस०' (४ |१| २) से 'सु' प्रत्यय है। इस प्रत्यय के परे होने पर 'दिव्' को औकार अन्त्य - आदेश होता है । 'ईको यणचि' (६/१/७६) से यणादेश है। आत्-आदेशः (२) पथिमथ्यृभुक्षामात् । ८५ । प०वि० - पथि-माथि ऋभुक्षाम् ६ । ३ आत् १ । १ । स०-पन्थाश्च मन्थाश्च ऋभुक्षाश्च ते पथिमथ्यृभुक्षाण:, तेषाम् पथिमथ्यृभुक्षाम् (इतरेतरयोगद्वन्द्वः ) । अनु०-अङ्गस्य, साविति चानुवर्तते । अन्वयः-पथिमथ्यृभुक्षाम् अङ्गानां सावाऽऽत्। अर्थः-पथिमथ्यृभुक्षाम् अङ्गानां सौ परत आकारादेशो भवति । उदा०- (पथिन्) पन्था: । (मथिन्) मन्था: । (ऋभुक्षिन्) ऋभुक्षाः । आर्यभाषाः अर्थ- (पथिमथ्यभुक्षाम् ) पथिन्, मथिन्, ऋभुक्षिन् इन (अङ्गानाम्) अङ्गों को (सौ) सु प्रत्यय परे होने पर (आत्) आकार आदेश होता है। उदा०-(पथिन्) पन्थाः । मार्ग | ( मथिन्) मन्था: । रई, दही बिलौने की एक लकड़ी विशेष । (ऋभुक्षिन्) ऋभुक्षाः । इन्द्र । ऋभवः = देवा क्षियन्ति = वसन्त्य इति ऋभुक्ष:स्वर्गः । सिद्धि-पन्थाः । पथिन्+सु । पथिन्+स् । पथि आ+स् । पथ आ+स् । पन्थ आ+स् । पन्थाः । यहां 'पथिन्' शब्द से 'स्वौजस० ' ( ४ 1१1२ ) से 'सु' प्रत्यय है। इस सूत्र से 'पथिन्' के नकार को आकार आदेश होता है। 'इतोऽत् सर्वनामस्थाने' (७१११८६) से इकार को अकार आदेश और 'थो न्थ:' (७/१/८७) से 'थ' को 'न्थ' आदेश होता है। ऐसे ही 'मथिन्' शब्द से-मन्था: । 'ऋभुक्षिन्' शब्द से - ऋभुक्षाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy