SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ७७ लोपादेश: (६) हल्ड्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् । ६८ । प०वि०-हल्-ङी-आब्भ्य: ५ । ३ दीर्घात् ५ | १ सु-ति-सि १ । १ अपृक्तम् १।१ हल् १ । १ । सo - हल् च ङीश्च आप् च ते हलुङयाप:, तेभ्यः - हल्ङ्याब्भ्यः ( इतरेतरयोगद्वन्द्व : ) । सुश्च तिश्च सिश्च एतेषां समाहारः-सुतिसि ( समाहारद्वन्द्वः) । अनु० - लोप इत्यनुवर्तते । अन्वयः-हल्ङ्याब्भ्यो दीर्घात् सुतिसि अपृक्तं हल् लोपः । अर्थ:-हलन्ताद् ङी-अन्ताद् आबन्ताच्च दीर्घात् परं सु ति, सि इत्येतदपृक्तं हल् लुप्यते। उदा०-हलन्तात् सुलोपः- राजा, तक्षा, उखास्रत्, पर्णध्वत् । ङयन्तात् सुलोप:- कुमारी, गौरी, शार्ङ्गरवी । आबन्तात् सुलोप:- खट्वा, बहुराजा, कारीषगन्ध्या । तिलोपः सिलोपश्च हलन्तादेव भवति । तिलोपः - अबिभर्भवान् । अजागर्भवान् । सिलोपः - अभिनोऽत्र । अच्छिनोऽत्र । 1 आर्यभाषाः अर्थ-(हल्ङ्याब्भ्यः ) हलन्त, ङी- अन्त और आबन्त (दीर्घात् ) दीर्घ शब्द से परे ( सुतिसि ) सु, ति, सि इन ( अपृक्तम् ) अपृक्तसंज्ञक (हल् ) हल् रूप प्रत्ययों (लोपः) लोप होता है । उदा० - हलन्त से सु-लोप- राजा ( भूपाल ) । तक्षा ( खाती)। उखास्रत् । उखा (हण्डिया) से गिरनेवाला पदार्थ । पर्णध्वत्। पत्तों को गिरानेवाला । ङी- अन्त से सुलोप- कुमारी । अविवाहिता कन्या । गौरी । पार्वती । शार्ङ्गरवी । ऋषि - कन्या का नाम । आन्त से सु-लोप- खट्वा । खाट । बहुराजा । बहुत राजाओंवाली । कारीषगन्ध्या । करीषगन्धि की पुत्री । ति और स का लोप हलन्त से परे ही होता है । ति लोप- अभिनोऽत्र । तूने यहां भेदन किया । अच्छिनोऽत्र । तूने यहां छेदन किया । सिद्धि - राजा । राजन् ++सु। राजान्+स् । राजान् +0 । राजा० । राजा । यहां 'राजन्' शब्द से 'स्वौजस् ०' (४।१।२) से 'सु' प्रत्यय है । 'सर्वनामस्थाने चासम्बुद्धौ' (६।४।८) से नकारान्त 'राजन्' अंग की उपधा को दीर्घ होता है। हलन्त 'राजान्' शब्द से परे इस सूत्र से अपृक्त संज्ञक 'सु' का लोप होता है। 'अपृक्त
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy