________________
षष्ठाध्यायस्य प्रथमः पादः
७७
लोपादेश:
(६) हल्ड्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् । ६८ । प०वि०-हल्-ङी-आब्भ्य: ५ । ३ दीर्घात् ५ | १ सु-ति-सि १ । १ अपृक्तम् १।१ हल् १ । १ ।
सo - हल् च ङीश्च आप् च ते हलुङयाप:, तेभ्यः - हल्ङ्याब्भ्यः ( इतरेतरयोगद्वन्द्व : ) । सुश्च तिश्च सिश्च एतेषां समाहारः-सुतिसि ( समाहारद्वन्द्वः) ।
अनु० - लोप इत्यनुवर्तते ।
अन्वयः-हल्ङ्याब्भ्यो दीर्घात् सुतिसि अपृक्तं हल् लोपः । अर्थ:-हलन्ताद् ङी-अन्ताद् आबन्ताच्च दीर्घात् परं सु ति, सि इत्येतदपृक्तं हल् लुप्यते।
उदा०-हलन्तात् सुलोपः- राजा, तक्षा, उखास्रत्, पर्णध्वत् । ङयन्तात् सुलोप:- कुमारी, गौरी, शार्ङ्गरवी । आबन्तात् सुलोप:- खट्वा, बहुराजा, कारीषगन्ध्या । तिलोपः सिलोपश्च हलन्तादेव भवति । तिलोपः - अबिभर्भवान् । अजागर्भवान् । सिलोपः - अभिनोऽत्र । अच्छिनोऽत्र ।
1
आर्यभाषाः अर्थ-(हल्ङ्याब्भ्यः ) हलन्त, ङी- अन्त और आबन्त (दीर्घात् ) दीर्घ शब्द से परे ( सुतिसि ) सु, ति, सि इन ( अपृक्तम् ) अपृक्तसंज्ञक (हल् ) हल् रूप प्रत्ययों (लोपः) लोप होता है ।
उदा० - हलन्त से सु-लोप- राजा ( भूपाल ) । तक्षा ( खाती)। उखास्रत् । उखा (हण्डिया) से गिरनेवाला पदार्थ । पर्णध्वत्। पत्तों को गिरानेवाला । ङी- अन्त से सुलोप- कुमारी । अविवाहिता कन्या । गौरी । पार्वती । शार्ङ्गरवी । ऋषि - कन्या का नाम । आन्त से सु-लोप- खट्वा । खाट । बहुराजा । बहुत राजाओंवाली । कारीषगन्ध्या । करीषगन्धि की पुत्री । ति और स का लोप हलन्त से परे ही होता है । ति लोप- अभिनोऽत्र । तूने यहां भेदन किया । अच्छिनोऽत्र । तूने यहां छेदन किया ।
सिद्धि - राजा । राजन् ++सु। राजान्+स् । राजान् +0 । राजा० । राजा ।
यहां 'राजन्' शब्द से 'स्वौजस् ०' (४।१।२) से 'सु' प्रत्यय है । 'सर्वनामस्थाने चासम्बुद्धौ' (६।४।८) से नकारान्त 'राजन्' अंग की उपधा को दीर्घ होता है। हलन्त 'राजान्' शब्द से परे इस सूत्र से अपृक्त संज्ञक 'सु' का लोप होता है। 'अपृक्त