SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७१ ७१ यकृतौ तृतीया षष्ठाध्यायस्य प्रथमः पादः (१०) यकृत्-शब्दस्य रूपाणि विभक्ति एकवचनम् द्विवचनम् बहुवचनम् प्रथमा यकृत् यकृतौ यकृत: आमन्त्रितम् हे यकृत् (सम्बुद्धि:) हे यकृतौ ! हे यकृत: ! द्वितीया यकृतम् यकृत: (यक्न:) यकृता (यक्ना) यकृद्भ्याम् (यकभ्याम्) यकृद्भिः (यकभिः) चतुर्थी यकृते (यक्ने) यकृद्भ्याम् (यकभ्याम्) यकृद्भ्यः (यकभ्य:) पञ्चमी यकृत: (यक्न:) यकृद्भ्याम् (यकभ्याम्) यकद्भ्यः (यकभ्यः) षष्ठी यकृत: (यक्न:) यकृतो: (यक्नो:) यकृताम् (यक्नाम्) सप्तमी यकृति (यक्नि, यकनि) यकृतो: (यक्नो:) यकृत्सु(यकसु) यम्संयमं करोतीति यकृत् । जिगर इति भाषायाम् ।। (११) शकृत्-शब्दस्य रूपाणि विभक्ति एकवचनम् द्विवचनम् बहुवचनम् प्रथमा शकृत् शकृतौ शकृतः आमन्त्रितम् हे शकृत् (सम्बुद्धि:) हे शकृतौ ! हे शकृत: ! द्वितीया शकृतम् शकृत: (शक्न:) शकृता (शक्ना) शकृद्भ्याम् (शकभ्याम्) शकृद्भिः (शकभिः) शकृते (शक्ने) शकृद्भ्याम् (शकभ्याम्) शकृद्भ्यः (शकभ्य:) पञ्चमी शकृत: (शक्न:) शकृद्भ्याम् (शकभ्याम्) शकृद्भ्यः (शकभ्यः) षष्ठी शकृत: (शक्न:) शकृतो: (शक्नो:) शकृताम् (शक्नाम्) सप्तमी शकृति (शक्नि,शकनि) शकृतो: (शक्नो:) शकृत्सु (शकसु) शकृत्-विशेषत: पशूनां मलम्, विष्ठा इत्यर्थः । (१२) उदकशब्दस्य रूपाणि विभक्ति एकवचनम् द्विवचनम् बहुवचनम् उदकम् उदके उदकानि आमन्त्रितम् हे उदक (सम्बुद्धि:) हे उदके ! हे उदकानि ! द्वितीया उदकम् उदके उदकानि (उद्न:) तृतीया उदकेन (उद्ना) उदकाभ्याम् (उद्भ्याम्) उदकैः (उदभि:) उदकाय (उद्ने) उदकाभ्याम् (उद्भ्याम्) उदकेभ्यः (उद्भ्यः) पञ्चमी उदकात् (उदन:) उदकाभ्याम् (उद्भ्याम्) उदकेभ्यः (उद्भ्यः) शकृत: (उद्न:) उदकयोः (उदनो:) उदकानाम् (उद्नाम्) सप्तमी उदके (उदिन, उदनि) उदकयो: (उनोः ) उदकेषु (उदसु) उदकम्-पानीयमित्यर्थः ।। शकृतौ तृतीया चतुर्थी प्रथमा मा षष्ठी
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy