SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७० विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी पाणिनीय-अष्टाध्यायी-प्रवचनम् (७) असृक्- शब्दस्य रूपाणि विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी एकवचनम् द्विवचनम् असृक् असृजौ हे असृक् (सम्बुद्धि:) हे असृजौ ! असृजौ असृग्भ्याम् (असभ्याम्) असृग्भ्याम् (असभ्याम्) असृग्भ्याम् (असभ्याम्) असृजो: (अस्नोः) असृजो: (अस्नोः) (८) यूष - शब्दस्य रूपाणि असृजम् असृजा (अस्ना) असृजे (अस्ने) असृजः (अस्नः) असृजः (अस्न:) असृजि (अस्नि) एकवचनम् यूष: हे यूष (सम्बुद्धिः) यूषम् यूषेण (यूष्णा) यूषाय (यूष्णे ) द्विवचनम् यूषौ हे यूषौ ! यूषौ यूषात् (पूष्ण:) यूषस्य (यूष्णः ) यूषे ( यूष्णि, यूषणि) यूषयोः (यूष्णोः ) यूष:- रसः, जूष, शोरवा इति भाषायाम् । यूषाभ्याम् (यूषभ्याम्) यूषाभ्याम् (यूषभ्याम्) यूषाभ्याम् (यूषभ्याम्) यूषयोः (यूष्णोः) दोषात् (दोष्ण:) दोषस्य (दोष्णः) (६) दोषशब्दस्य रूपाणि एकवचनम् द्विवचनम् दोषः दोषौ हे दोष (सम्बुद्धिः ) हे दोषौ ! दोषम् दोषौ दोषेण (दोष्णा) दोषाय (दोष्णे) दोषः=बाहुरित्यर्थः । दोषाभ्याम् (दोषभ्याम्) दोषाभ्याम् (दोषभ्याम्) दोषाभ्याम् (दोषभ्याम्) दोषयोः (दोष्णोः) दोषे ( दोष्णि, दोषणि) दोषयोः (दोष्णोः) बहुवचनम् असृजः हे असृजः ! असृजः (अस्नः) असृग्भिः (असभि:) असृग्भ्यः (असभ्यः) असृग्भ्यः (असभ्यः) असृजाम् (अस्नाम्) असृक्षु (अससु ) बहुवचनम् यूषाः हे यूषा: ! यूषान् (युष्ण:) यूषैः (यूषभिः) यूषभ्यः (यूषभ्यः) यूषेभ्यः (यूषभ्यः) यूषाणाम् (यूष्णाम्) यूषेषु ( यूषसु ) बहुवचनम् दोषाः हे दोषाः ! दोषान् (दोष्णः ) दोषैः (दोषभिः) दोषेभ्यः (दोषभ्यः) दोषेभ्यः (दोषभ्यः) दोषाणाम् (दोष्णाम्) दोषेषु (दोषसु)
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy