SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी षष्ठाध्यायस्य प्रथमः पादः (४) मासशब्दस्य रूपाणि एकवचनम् मास: हे मास (सम्बुद्धि:) मासम् मासेन (मासा) मासाय (मासे) मासात् (मासः) मासस्य (मासः) मासे ( मासि) मासाभ्याम् (माभ्याम्) मासाभ्याम् (माभ्याम्) मासाभ्याम् (माभ्याम्) मासयोः (मासोः) मासयोः (मासोः) (५) हृदयशब्दस्य रूपाणि एकवचनम् द्विवचनम् हृदयम् हृदये हे हृदय (सम्बुद्धि:) हे हृदये ! हृदये हृदयम् हृदयेन (हृदा) हृदयाय (हृदे) हृदयात् (हृदः) हृदयस्य (हृदः) हृदये (हृदि) द्विवचनम् मासौ हे मासौ ! मासौ निशायाः (निश:) निशायाः (निश:) निशायाम् (निशि) (६) निशा शब्दस्य रूपाणि एकवचनम् द्विवचनम् निशा निशे हे निशे (सम्बुद्धिः ) हे निशे ! निशाम् निशे निशया (निशा) निशायै (निशे) बहुवचनम् मासा: हे मासाः ! मासान् (मासः) मासै: (माभि:) मासेभ्यः (माभ्यः) मासेभ्यः (माभ्यः) मासानाम् (मासाम्) मासेषु (मास्सु) बहुवचनम् हृदयानि हे हृदयानि ! हृदयानि (हृदः) हृदयाभ्याम् (हृद्भ्याम्) हृदयैः (हृद्भिः) हृदयाभ्याम् (हृद्भ्याम्) हृदयेभ्यः (हृद्भ्यः) हृदयाभ्याम् (हृद्भ्याम्) हृदयेभ्यः (हृद्भ्यः) हृदययो: (हृदो :) हृदययो: (हृदोः) हृदयेभ्यः (हृद्भ्यः) हृदयेषु (हृत्सु ) હૃદ बहुवचनम् निशा: हे निशा: ! निशा: (निश:) निशाभ्याम् (निड्भ्याम् ) निशाभि: (निभिः) निशाभ्याम् (निड्भ्याम्) निशाभ्यः (निड्भ्यः) निशाभ्याम् (निड्भ्याम्) निशाभ्यः (निड्भ्यः) निशयोः (निशोः) निशानाम् (निशाम्) नशयो: (निशोः) निशासु (निट्सु )
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy