SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पाद: पादम् विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया पाणिनीय-अष्टाध्यायी-प्रवचनम् (१) पादशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम् पादौ पादा: हे पाद (सम्बुद्धिः) हे पादौ ! हे पादाः ! पादौ पादान् (पद:) पादेन (पदा) पादाभ्याम् (पद्भ्याम्) पादैः (पद्भिः) पादाय (पदे) पादाभ्याम् (पद्भ्याम्) पादेभ्यः (पद्भ्यः) पादात् (पद.) पादाभ्याम् (पद्भ्याम्) पादेभ्यः (पद्भ्यः) पादस्य (पद:) पादयोः (पदो:) पादानाम् (पदाम्) पादे (पदि) पादयोः (पदो:) पादेषु (पत्सु) (२) दन्तशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम् दन्त: दन्तौ दन्ता : हे दन्त (सम्बुद्धि:) हे दन्तौ ! हे दन्ताः ! दन्तम् दन्तौ दन्तान् (दत:) दन्तेन (दता) दन्ताभ्याम् (दद्भ्याम्) दन्तैः (दद्भिः) दन्ताय (दते) दन्ताभ्याम् (दद्भ्याम्) दन्तेभ्यः (दभ्यः) दन्तात् (दत:) दन्ताभ्याम् (दद्भ्याम्) दन्तेभ्यः (दभ्यः) दन्तस्य (दत:) दन्तयोः (दतो:) दन्तानाम् (दताम्) दन्ते (दति) पादयोः (दतो:). दन्तेषु (दत्सु) (३) नासिका-शब्दस्य रूपाणि एकवचनम् द्विवचनम बहुवचनम् नासिका नासिके नासिकाः हे नासिके (सम्बुद्धि:)हे नासिके ! हे नासिका: । नासिकाम् नासिके नासिका: (नस:) नासिकया (नसा) नासिकाभ्याम् (नाभ्याम्) नासिकाभिः (नोभिः) नासिकायै (नसे) नासिकाभ्याम् (नाभ्याम्) नासिकाभ्यः (नोभ्य:) नासिकाया: (नम:) नासिकाभ्याम् (नाभ्याम्) नासिकाभ्यः (नोभ्य:) नासिकायाः (नस:) नासिकयोः (नसोः) नासिकानाम् (नसाम्) नासिकायाम् (नसि) नासिकयोः (नसो:) नासिकासु (नस्सु) चतुर्थी पञ्चमी षष्ठी सप्तमी विभक्ति प्रथमा आमन्त्रितम् द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy