SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७२ द्वितीया पाणिनीय-अष्टाध्यायी-प्रवचनम् (१३) आसनशब्दस्य रूपाणि विभक्ति एकवचनम् द्विवचनम् बहुवचनम् प्रथमा आसनम् आसने आसनानि आमन्त्रितम् हे आसन (सम्बुद्धि:) हे आसने ! हे आसनानि ! आसनम् आसने __ आसनानि (आस्न:) तृतीया आसनेन (आस्ना) आसनाभ्याम् (आसभ्याम्) आसनैः (आसभि:) चतुर्थी आसनाय (आस्ने) आसनाभ्याम् (आसभ्याम्) आसनेभ्यः (आसभ्यः) पञ्चमी आसनात् (आस्न:) आसनाभ्याम् (आसभ्याम्) आसनेभ्यः (आसभ्य:) षष्ठी आसनस्य (आस्न:) आसनयोः (आस्नो:) आसनानाम् (आस्नाम्) सप्तमी आसने (आस्नि,आसनि) आसनयोः (आस्नो:) आसनेषु (आससु) आसनम् उपवेशनमित्यर्थः । स-आदेशः (५) धात्वादेः षः सः।६४। प०वि०-धात्वादे: ६ ।१ ष: ६।१ स: १।१। स०-धातोरादि:-धात्वादिः, तस्य-धात्वादे: (षष्ठीतत्पुरुषः)। अर्थ:-धात्वादे: षकारस्य स्थाने सकारादेशो भवति । उदा०-षह-सहते। षिच्-सिञ्चति । आर्यभाषा: अर्थ-(धात्वादे:) धातु के आदि के (ष:) षकार के स्थान में (स:) सकार आदेश होता है। उदा०-षह-सहते। वह सहन करता है। षिच्-सिञ्चति । वह सींचता है। सिद्धि-(१) सहते । षह्+लट् । सह+त। सह+शप्+त। सह+अ+ते। सहते। यहां पह मर्षणे' (भ्वा०आ०) धातु से लट् प्रत्यय है। इस सूत्र से षह' के षकार को सकार आदेश होता है। कर्तरि शप्' (३।१।६८) से शप् विकरण प्रत्यय और 'टित आत्मनेपदानां टेरे' (३।४।७९) से 'त' के टि-भाग (अ) को एकारादेश होता है। (२) सिञ्चति । षिच्+लट् । सिच्+तिम् । सिच्+श+ति। सि नुम् च्+अ+ति । सिन्च्+अ+ति। सिञ्च्+अ+ति। सिञ्चति। यहां षिच् क्षरणे (तु०प०) धातु से लट् प्रत्यय है। इस सूत्र से षिच्’ के षकार को सकार आदेश होता है। तुदादिभ्य: श:' (३।११७७) से 'श' विकरण-प्रत्यय और शे मुचादीनाम् (७।११५९) षिच्’ को नुम्' आगम होता है और वह मित् हो जाता
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy