________________
षष्ठाध्यायस्य प्रथमः पादः
आकारादेश-विकल्पः
(११) प्रजने वीयतेः । ५५ ।
५६
प०वि० - प्रजने ७ ।१ वीयतेः ६ । १ ।
अनु० - धातो:, आत्, एच:, विभाषा, णौ इति चानुवर्तते । अन्वयः - णौ प्रजने वीयतेर्धातोरेचो विभाषा आत् । अर्थ:- णौ प्रत्यये परतः प्रजनेऽर्थे वर्तमानस्य वीयतेर्धातोरेच: स्थाने विकल्पेनाकारादेशो भवति ।
उदा०-पुरोवातो गाः प्रवापयति । पुरावातो गाः प्रवाययति । गर्भं ग्राहयतीत्यर्थः । प्रजन:= जन्मन उपक्रमो गर्भग्रहणम् ।
आर्यभाषा: अर्थ- (णौ) णिच् प्रत्यय परे होने पर (प्रजने ) गर्भग्रहण अर्थ में विद्यमान (वीयते: ) वीयति (धातो:) धातु के (एच) एच् के स्थान में (विभाषा) विकल्प से (आत्) आकार आदेश होता है।
उदा०- पुरोवातो गाः प्रवापयति । पुरावातो गाः प्रवाययति । पूर्व का वायु गौओं का गर्भधारण कराता है।
सिद्धि-(१) प्रवापयति । प्र+वी+णिच् । प्र+वै+इ। प्र+बा+इ। प्र+वा+पुक्+इ । प्रवापि+लट् । प्रवापयति ।
यहां प्र-उपसर्गपूर्वक प्रजनार्थक 'वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु' (अदा०प०) धातु से पूर्ववत् 'णिच्' प्रत्यय और 'अचो ञ्णिति' (७/२1११५ ) से 'वी' को 'वै' वृद्धि होती है। इस सूत्र से 'वी' धातु के एच् (ऐ) को आकार आदेश होता है। इस सूत्र से उसे 'अर्तिही०' (७ । ३ । ३६ ) से पुक् आगम होता है, तत्पश्चात् 'प्रवापि' धातु के लट् प्रत्यय है।
(२) प्रवाययति । यहां प्र-उपसर्गपूर्वक प्रजनार्थक 'वी' धातु से 'णिच्' प्रत्यय करने पर इस सूत्र से विकल्प-पक्ष में 'वी' धातु के 'एच्' को आकार आदेश नहीं है। आकारादेश-विकल्पः
(१२) बिभेतेर्हेतुभये । ५६ ।
प०वि० - बिभेतेः ६ । १ हेतुभये ७ । १ ।
सo - 'तत्पयोज़को हेतुश्च' (१ । ४ । ५५ ) इत्यनेन स्वतन्त्रस्य कर्तुः प्रयोजकस्य हेतुसंज्ञा विहिता, तस्येदं ग्रहणम् । हेतोर्भयम्-हेतुभयम्, तस्मिन्-हेतुभये (पञ्चमीतत्पुरुषः ) ।