________________
निपातनम् -
षष्ठाध्यायस्य चतुर्थः पादः
(४५) औक्षमनपत्ये । १७३ |
प०वि० - औक्षम् १ ।१ अनपत्ये ७ । १ ।
स०-न अपत्यम् इति अनपत्यम्, तस्मिन् - अनपत्ये (नञ्तत्पुरुष: ) । अनु० - अङ्गस्य, भस्य इति चानुवर्तते ।
अन्वयः-औक्षं भस्य अङ्गस्य अनपत्येऽणि टिलोपः ।
७२१
अर्थ :- औक्षम् इत्यत्र भसंज्ञकस्य अङ्गस्य अपत्यवर्जितेऽणि प्रत्यये परतष्टिलोपो निपात्यते ।
-
उदा०-उक्ष्ण इदम्- - औक्षं
पदम् ।
आर्यभाषाः अर्थ- (औक्षम् ) औक्षम् इस शब्द में (भस्य) भ-संज्ञक (अङ्गस्य ) अङ्ग का (अनपत्ये ) अपत्यार्थ से भिन्न (अणि) अण् प्रत्यय परे होने पर टि-लोप निपातित है ।
उदा०- औक्षं पदम् । उक्षा = बैल का पद (स्थान) ।
सिद्धि-औक्षम्। उक्षन्+अण् । औक्षन्+अ । औक्ष् +अ । औक्ष+सु । औक्षम् ।
यहां 'उक्षन्' शब्द से 'तस्येदम्' (४ | ३ | १२० ) से इदम्-अर्थ में 'अण्' प्रत्यय है । इस अपत्यार्थ से भिन्न ‘अण्' प्रत्यय है। इस अपत्यार्थ से भिन्न 'अण्' प्रत्यय परे होने पर इस सूत्र से 'अक्षन्' शब्द का टि-लोप (अन्) निपातित है, 'अन्' ( ६ |४।१६७) से प्रकृतिभाव प्राप्त था।
निपातनम्
(४६) दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाक
मैत्रेयहिरण्मयानि । १७४ ।
।
प०वि० - दाण्डिनायन हास्तिनायन-आथर्वणिक- जैनाशिनेयवासिनायनि भौणहत्य- धैवत्य-सारव ऐक्ष्वाक - मैत्रेय - हिरण्मयानि १ । ३ ।
--
सo - दाण्डिनायनश्च हास्तिनायनश्च आथर्वणिकश्च जैनाशिनेयश्च वासिनायनिश्च भ्रौणहत्यं च धैवत्यं च सारखं च ऐक्ष्वाकं च मैत्रेयश्च हिरण्मयं च तानि - दाण्डिनायन० हिरण्मयानि ( इतरेतरयोगद्वन्द्वः) ।