________________
७२२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-दाण्डिनायनादय: शब्दा निपात्यन्ते । उदाहरणम्
(१) (दाण्डिनायन:} दण्डिनो गोत्रापत्यम्-दाण्डिनायन: । दण्डी का पौत्र।
(२) {हास्तिनायन:} हस्तिनो गोत्रापत्यम्-हास्तिनायन: । हस्ती का पौत्र।
(३) {आथर्वणिक:} अथर्वणा प्रोक्तो ग्रन्थोऽपि उपचाराद् ‘अथर्वन्' इत्युच्यते। अथर्वाणमधीयते वेद वा य: स:-आथर्वणिकः । अथर्वा ऋषि द्वारा प्रोक्त ग्रन्थ का अध्येता 'काला।
(४) {जिह्माशिनेय:} जिह्माशिनोऽपत्यम्-जिह्माशिनेयः । जिह्माशी का पुत्र।
(५) वासिनायनि:} वासिनोऽपत्यम्-वासिनायन: । वासी का पुत्र ।
(६) {भ्रौणहत्यम्) भ्रौणघ्नो भाव इति भ्रौणहत्यम्। भ्रूणहा का भाव (होना)।
(७) {धैवत्यम्} धीनोऽपत्यम्-धैवत्यम् । धीवा का भाव (होना)।
(८) (सारवम्} सरय्वां भवम्-सारवम् उदकम्। सरयू नदी का जल।
(९) एिक्ष्वाक:} इक्ष्वाकोरपत्यम्-ऐक्ष्वाकः । इक्ष्वाकु राजा का पुत्र। (१०) (मैत्रेय:} मित्रयोरपत्यम्-मैत्रेयः । मित्रयु का पुत्र ।
(११) (हिरण्मय:} हिरण्यस्य विकार:-हिरण्मय: । हिरण्य-सुवर्ण का विकार।
आर्यभाषा: अर्थ-(दाण्डिनायनाहिरण्मयानि) दाण्डिनायन, हास्तिनायन, आथवणिक, जिलाशिनेय, वासिनायनि, भ्रौणहत्य, धैवत्य, सारव, ऐक्ष्वाक, मैत्रेय, हिरण्मय ये शब्द निपातित है।
उदा०-उदाहरण और उनका भाषार्थ संस्कृत-भाग में देख लेवें।
सिद्धि-(१) दाण्डिनायनः । दण्डिन्+फक्। दण्डिन्+फ। दण्डिन्+आयन। दाण्डिनायन+सु । दाण्डिनायनः ।
यहां दण्डिन्' शब्द से नडादिभ्यः फक्' (४।१।९९) से गोत्रापत्य अर्थ में फक्' प्रत्यय है। 'आयनेय०' (७।१।२) से फ्' के स्थान में आयन्' आदेश होता है। इस सूत्र