________________
षष्ठाध्यायस्य प्रथमः पादः (२) अध्यापयति । अधि+इड्+णिच् । अधि+ऐ+इ। अधि+आ+इ। अधि+आ+पुक्+इ। अधि+आ+प्+इ। अध्यापि+लट् । अध्यापयति।
यहां नित्य-अधिपूर्वक 'इङ् अध्ययने' (अदा०आ०) धातु से पूर्ववत् णिच्' प्रत्यय है। 'अचो णिति (७।२।११५) से इङ् को वृद्धि ऐ और इस सूत्र से उसके एच् (ए) को आकार आदेश होता है। शेष कार्य पूर्ववत् है।
(३) जापयति । यहां जि जये' (भ्वा०प०) धातु से णिच् प्रत्यय, 'जि' धातु को पूर्ववत् वृद्धि जै' होकर इस सूत्र से उसके एच् (ए) को आकार आदेश होता है। शेष कार्य पूर्ववत् है। णौ
(५) सिध्यतेरपारलौकिके।४६ । प०वि०-सिध्यते: ६।१ अपारलौकिके ७।१।
स०-परलोक: प्रयोजनमस्य तत् पारलौकिकम्, अत्र 'प्रयोजनम्' (५ ।१ ।१०८) इति ठक् प्रत्यय:, 'अनुशतिकादीनां च' (७।३।२०) इत्युभयपदवृद्धिर्भवति। न पारलौकिकम् अपारलौकिकम्, तस्मिन्अपारलौकिके (नञ्तत्पुरुषः)।
अनु०-धातोः, एच:, आद्, णौ इति चानुवर्तते । अन्वय:-णावपारलौकिके सिध्यतेरेच आत् ।
अर्थ:-णौ प्रत्यये परतोऽपारलौकिकेऽर्थे वर्तमानस्य सिध्यतेर्धातोरेच: स्थाने आकारादेशो भवति।।
उदा०-अन्नं साधयति देवदत्त: । ग्रामं साधयति यज्ञदत्तः । अपारलौकिके इति किम्-तपस्तापसं सेधयति ।
आर्यभाषा: अर्थ-(णौ) णिच् प्रत्यय परे होने पर (अपारलौकिके) अपारलौकिक अर्थ में विद्यमान (सिध्यते:) सिध्यति (धातोः) धातु के (एच:) एच् के स्थान में (आत्) आकार आदेश होता है।
उदा०-अन्नं साधयति देवदत्तः । देवदत्त अन्न को सिद्ध करता है। ग्राम साधयति यज्ञदत्तः । यज्ञदत्त ग्राम को सिद्ध (ठीक) करता है। अपारलौकिक का कथन इसलिये किया है कि यहां आकार आदेश न हो-तपस्तापसं सेधयति । तप तपस्वी को पारलौकिक सुख प्रदान करता है।
सिद्धि-साधयति । सिध्+णिच् । से+इ। साध्+इ। साधि+लट् । साधयति ।