________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
यहां 'षिधु संराद्धौं' (दि०प०) धातु से पूर्ववत् णिच् प्रत्यय और पुगन्तलघूपधस्य च' (७/३/८६ ) से सेध्' गुण होकर इस सूत्र से उसके एच् (ए) को आकार आदेश होता है। शेष कार्य पूर्ववत् है ।
५४
ल्यपि + एज़विषये
(६) मीनातिमिनोतिदीडां ल्यपि च । ५० ।
प०वि०- मीनाति - मिनोति दीङाम् ६ । ३ ल्यपि ७ ।१ च अव्ययपदम् । स०- मीनातिश्च मिनोतिश्च दीङ् च ते मीनातिमीनोतिदीङ:, तेषाम्मीनातिमिनोतिदीङाम् (इतरेतरयोगद्वन्द्वः) ।
अनु०-धातो:, आद्, एच, उपदेशे इति चानुवर्तते। अन्वयः - उपदेशे ल्यपि, एचश्च विषये मिनातिमीनोतिदीङां धातूनां
आत् ।
अर्थ:- उपदेशावस्थायामेव ल्यपि, एचश्च विषये मिनातिमीनोतिदीङां धातूनामेच: स्थाने आकारादेशो भवति ।
उदा०- (मिनातिः) ल्यपि प्रमाय । एचो विषये प्रमाता, प्रमातुम्, प्रमातव्यम्। (मिनोति:) ल्यपि - निमाय । एचो विषये निमाता, निमातुम्, निमातव्यम् । (दीङ् ) ल्यपि उपदाय । एचो विषये उपदाता, उपदातुम्, उपदातव्यम् ।
-
आर्यभाषाः अर्थ-(उपदेशे) उपदेश-अवस्था में ही ( ल्यपि) ल्यप् प्रत्यय के विषय में (च) और एच् - भाव विषय में (मिनातिमीनोतिदीङाम्) मिनाति, मिनोति, दी धातुओं के (एच) एच् के स्थान में (आत्) आकार आदेश होता है।
उदा०- (मिनाति) ल्यप् विषय में - प्रमाय । हिंसा करके । एच् विषय में - प्रमाता । हिंसा करनेवाला । प्रमातुम् । हिंसा करने के लिये । प्रमातव्यम् । हिंसा करनी चाहिये । (मिनोति ) ल्यप् विषय में निमाय । प्रक्षेप करके । एच् विषय में निमाता । प्रक्षेप करनेवाला । निमातुम् । प्रक्षेप करने के लिये । निमातव्यम् । प्रक्षेप करना चाहिये । (दीङ्) ल्यप् विषय में - उपदाय । क्षय करके । उपदाता । क्षय करनेवाला । उपदातुम् । क्षय करने के लिये । उपदातव्यम् । क्षय करना चाहिये ।
सिद्धि - (१) प्रमाय । यहां प्र उपसर्गपूर्वक 'मीञ् हिंसायाम्' (क्रया० उ० ) धातु से क्त्वा प्रत्यय और उसके स्थान में ल्यप् का विषय प्रस्तुत होने पर उपदेश अवस्था में ही 'मीज्' धातु के ईकार को इस सूत्र से आकार होता है।