SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् यहां 'षिधु संराद्धौं' (दि०प०) धातु से पूर्ववत् णिच् प्रत्यय और पुगन्तलघूपधस्य च' (७/३/८६ ) से सेध्' गुण होकर इस सूत्र से उसके एच् (ए) को आकार आदेश होता है। शेष कार्य पूर्ववत् है । ५४ ल्यपि + एज़विषये (६) मीनातिमिनोतिदीडां ल्यपि च । ५० । प०वि०- मीनाति - मिनोति दीङाम् ६ । ३ ल्यपि ७ ।१ च अव्ययपदम् । स०- मीनातिश्च मिनोतिश्च दीङ् च ते मीनातिमीनोतिदीङ:, तेषाम्मीनातिमिनोतिदीङाम् (इतरेतरयोगद्वन्द्वः) । अनु०-धातो:, आद्, एच, उपदेशे इति चानुवर्तते। अन्वयः - उपदेशे ल्यपि, एचश्च विषये मिनातिमीनोतिदीङां धातूनां आत् । अर्थ:- उपदेशावस्थायामेव ल्यपि, एचश्च विषये मिनातिमीनोतिदीङां धातूनामेच: स्थाने आकारादेशो भवति । उदा०- (मिनातिः) ल्यपि प्रमाय । एचो विषये प्रमाता, प्रमातुम्, प्रमातव्यम्। (मिनोति:) ल्यपि - निमाय । एचो विषये निमाता, निमातुम्, निमातव्यम् । (दीङ् ) ल्यपि उपदाय । एचो विषये उपदाता, उपदातुम्, उपदातव्यम् । - आर्यभाषाः अर्थ-(उपदेशे) उपदेश-अवस्था में ही ( ल्यपि) ल्यप् प्रत्यय के विषय में (च) और एच् - भाव विषय में (मिनातिमीनोतिदीङाम्) मिनाति, मिनोति, दी धातुओं के (एच) एच् के स्थान में (आत्) आकार आदेश होता है। उदा०- (मिनाति) ल्यप् विषय में - प्रमाय । हिंसा करके । एच् विषय में - प्रमाता । हिंसा करनेवाला । प्रमातुम् । हिंसा करने के लिये । प्रमातव्यम् । हिंसा करनी चाहिये । (मिनोति ) ल्यप् विषय में निमाय । प्रक्षेप करके । एच् विषय में निमाता । प्रक्षेप करनेवाला । निमातुम् । प्रक्षेप करने के लिये । निमातव्यम् । प्रक्षेप करना चाहिये । (दीङ्) ल्यप् विषय में - उपदाय । क्षय करके । उपदाता । क्षय करनेवाला । उपदातुम् । क्षय करने के लिये । उपदातव्यम् । क्षय करना चाहिये । सिद्धि - (१) प्रमाय । यहां प्र उपसर्गपूर्वक 'मीञ् हिंसायाम्' (क्रया० उ० ) धातु से क्त्वा प्रत्यय और उसके स्थान में ल्यप् का विषय प्रस्तुत होने पर उपदेश अवस्था में ही 'मीज्' धातु के ईकार को इस सूत्र से आकार होता है।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy