________________
६८१
षष्ठाध्यायस्य चतुर्थः पादः (३) वैयाघ्रपद्य: । व्याघ्र+पाद। व्याघ्रपाद् ।। व्याघ्रपाद्+यञ्। व्यघ्रपाद्+य । वैयाघ्रपाद्+य। वैयाघ्रपत्+य। वैयाघ्रपद्य+सु। वैयाघ्रपद्यः ।
____ यहां प्रथम व्याघ्र और पाद शब्दों का 'अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है-व्याघ्रस्येव पादौ यस्य स व्याघ्रपाद् । 'पादस्य लोपोऽहस्त्यादिभ्यः' (५।४।१३८) से 'पाद' के अकार का समासान्त लोप होता है। पुन: गर्गादिभ्यो यज्ञ' (४।१।१०५) से अपत्य-अर्थ में यञ्' प्रत्यय है। इस सूत्र से भ-संज्ञक ‘पाद' शब्द के स्थान में 'पत्’ आदेश होता है। यचि भम् (१।४।१८) से पाद्' शब्द की भ-संज्ञा है। न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच्' (७।३।३) से अङ्म को आदिवृद्धि न हेकर ऐच' (ए) आदेश होता है। सम्प्रसारणम्
(३) वसोः सम्प्रसारणम् ।१३१। प०वि०-वसो: ६ ।१ सम्प्रसारणम् १।१। अनु०-अङ्गस्य, भस्य इति चानुवर्तते। अन्वयः-वसोर्भस्य अङ्गस्य सम्प्रसारणम् । अर्थ:-वसु-अन्तस्य भसंज्ञकस्य अङ्गस्य सम्प्रसारणं भवति ।
उदा०-त्वं विदुष: पश्य। विदुषा। विदुषे। त्वं पेचुष: पश्य । पेचुषा। पेचुषे। त्वं पपुष: पश्य ।
आर्यभाषा: अर्थ-(वसो:) वसु जिसके अन्त में है उस (भस्य) भ-संज्ञक (अमस्य) अग को (सम्प्रसारणम्) सम्प्रसारण होता है।
उदा०-त्वं विदुष: पश्य । तू विद्वानों को देख । विदुषा । एक विद्वान् के द्वारा। विदुषे । एक विद्वान् के लिये। त्वं पेचुष: पश्य । तू पेचिवानों को देख । पेचुषा । पेचिवान् के द्वारा। पेचुषे । पेचिवान् के लिये। पेचिवान् पकानेवाला। त्वं पपुष: पश्य । तू पपिवानों को देख। पपिवान् पान करनेवाला।
सिद्धि-(१) विदुषः । विद्+लट् । विद्+त् । विद्+शतृ । विद्+अत् । विद्+शप्+अत् । विद्+o+अत् । विद्+वसु । विद्+वस् । विद्वस्+शस्। विद्वस्+अस् । विद् उ अ स्+अस्। विद् उस्+अस् । विद् उष्+अस् । विदुष्+अस् । विदुषस् । विदुषः ।
यहां 'विद ज्ञाने' (अदा०प०) धातु से लट्' प्रत्यय है। ‘लट: शतृशानचावप्रथमासमानाधिकरणे (३।२।१२४) से लट्' के स्थान में 'शतृ' आदेश, कर्तरि श' (३।१।६८) से शप्' विकरण-प्रत्यय, 'अदिप्रभृतिभ्य: शप:' (२।४।७२) से 'शप्' का लुक, विदे: शतुर्वसुः' (७।१।३६) से 'शतृ' के स्थान में वसु' आदेश होता