________________
६७०
पाणिनीय-अष्टाध्यायी-प्रवचनम् एकारादेशः
(४७) तृफलभजत्रपश्च ।१२२ । प०वि०-तृ-फल-भज-त्रप: ६।१ च अव्ययापदम्।
स०-तृश्च फलश्च भजश्च त्रप् च एतेषां समाहार:-तृफलभजत्रा, तस्य-तृफलभजत्रप: (समाहारद्वन्द्वः) ।
अनु०-अङ्गस्य, क्ङिति, एत्, अभ्यासलोप:, च, लिटि, थलि, च, सेटि इति चानुवर्तते।
अन्वय:-तृफलभजत्रपश्चाङ्गस्य अत क्डिति लिटि सेटि च थलि एत्, अभ्यासलोपश्च।
अर्थ:-तृफलभजत्रपाम् अङ्गानाम् अकारस्य किति डिति च लिटि, सेटि थलि च प्रत्यये परत एकारादेशो भवति, अभ्यासस्य च लोपो भवति।
उदा०-(तृ:) तौ तेरतुः। ते तेरु: । त्वं तेरिथ। (फल:) तौ फेलतुः। ते फेलुः । त्वं फेलिथ। (भज:) तौ भेजतुः। ते भेजुः । त्वं भेजिथ। (त्रप्) स पे। तौ पाते । ते वेपिरे।
आर्यभाषा: अर्थ-(तृफलभजत्रप:) तृ, फल, भज और ब्रम् (अङ्गस्य) अगों के (अत:) अकार को (क्डिति) कित् और डित् (लिटि) लिट् तथा (सेटि) सेट् (थलि) थल् प्रत्यय परे होने पर (च) भी (एत्) एकारादेश होता है (च) और (अभ्यासलोप:) अभ्यास का लोप होता है।
उदा०-(त) तौ तेरतुः । वे दोनों तरे। ते तेरुः । वे सब तरे। त्वं तेरिथ । तू तरा। (फल) तौ फेलतुः । वे दोनों सफल हुये। ते फेलुः। वे सब सफल हुये। त्वं फेलिथ । तू सफल हुआ। (भज) तौ भेजतुः । उन दोनों ने सेवा की। ते भेजुः । उन सब ने सेवा की। त्वं भेजिथ। तने सेवा की। त्रिप) स त्रेपे। उसने लज्जा की। तौ पाते। उन दोनों ने लज्जा की। ते त्रेपिरे । उन सब ने लज्जा की।
सिद्धि-(१) तेरतुः । तृ+लिट् । तृ+ल। तृ+तस्। तृ+अतुस्। तृ-तृ+अतुस् । तृ-तर्+अतुस् । ०-तेर+अतुस् । तेरतुस् । तेरतुः ।
यहां तृ प्लवनसन्तरणयो:' (भ्वा०प०) धातु से 'परोक्षे लिट् (३।२।११५) से 'लिट्' प्रत्यय है। लिटि धातोरनभ्यासस्य' (६।११८) से तु' धातु को द्वित्व होता है। ऋच्छत्यताम्' (७।४।११) से ऋकारान्त तृ' धातु को गुण होता है। इस सूत्र से