________________
षष्ठाध्यायस्य चतुर्थः पादः
६५५
(३) गच्छ । 'गम्लृ गतौं' (भ्वा०प०) धातु से पूर्ववत् । इषुगमियमां छ: '
(७/३/७५) से मकार को छकार आदेश होता है।
(४) धाव | 'धावु गतिशुद्धयो:' (भ्वा०प०) धातु से पूर्ववत् ।
लुक्-आदेश:
(३१) उतश्च प्रत्ययादसंयोगपूर्वात् । १०६ । प०वि० - उत: ५ | १ च अव्ययपदम् प्रत्ययात् ५ ।१ असंयोगपूर्वात् ५ ।१ ।
स०-अविद्यमानः संयोगः पूर्वो यस्य सः - असंयोगपूर्व:, तस्मात्असंयोगपूर्वात् (बहुव्रीहिः) ।
अनु० - अङ्गस्य, हे:, लुक् इति चानुवर्तते । अन्वयः-अङ्गस्य असंयोगपूर्वाद् उतः प्रत्ययाच्च हेर्लुक् । अर्थः-अङ्गस्यासंयोगपूर्वो य उकारस्तदन्ताद् प्रत्ययात् परस्य च हि-प्रत्ययस्य लुग् भवति ।
उदा० -त्वं चिनु । त्वं सुनु । त्वं कुरु ।
आर्यभाषाः अर्थ-(अङ्गस्य) अङ्ग का ( असंयोगपूर्वात् ) असंयोगपूर्वक जो ( उतः) उकार है तदन्त ( प्रत्ययात् ) उकार - प्रत्यय से परे (च ) भी (ह: ) हि - प्रत्यय को (लुक्) लुक्- आदेश होता है।
उदा० - त्वं चिनु । तू चयन कर । त्वं सुनु । तू अभिषवण कर, निचोड़। त्वं कुरु । तू कर ।
सिद्धि - (१) चिनु । चि+लोट् । चि+ल् । चि+सिप् । चि+श्नु+सि । चि+नु+हि । चि+नु+0 | चि+नु । चिनु ।
यहां 'चिञ् चयनें' (स्वा० उ० ) धातु से पूर्ववत् 'लोट्' प्रत्यय है । 'स्वादिभ्यः श्नुः' (३ ।१/७३) से 'श्नु' विकरण- प्रत्यय होता है। इस सूत्र से असंयोगपूर्वी उकारान्त 'श्नु' प्रत्यय से उत्तरवर्ती 'हि' प्रत्यय का लुक् होता है।
(२) सुनु । 'षुञ् अभिषवें (स्वा० उ० ) धातु से पूर्ववत् ।
(३) कुरु । 'डुकृञ् करणे' (तना० उ०) धातु से 'तनादिकृञ्भ्य उ:' ( ३ | १/७९ ) से 'उ' विकरण प्रत्यय है। 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'कृ' धातु को गुण, 'उरण्रपरः' (१1१1५१) से रपरत्व और 'अत उत् सार्वधातुकें (६ । ४ । ११०) से उकारादेश होता है। शेष कार्य पूर्ववत् है ।