________________
६५६
पाणिनीय-अष्टाध्यायी-प्रवचनम् लोपादेश-विकल्प:
(३२) लोपश्चास्यान्यतरस्यां म्वोः।१०७। प०वि०-लोप: ११ च अव्ययपदम्, अस्य ६।१ अन्यतरस्याम् अव्ययपदम्, म्वो: ७।२।।
स०-मश्च वश्च तौ म्वौ, तयो:-म्वोः (इतरेतरयोगद्वन्द्वः)। अनु०-अङ्गस्य, उत:, प्रत्ययात्, असंयोगपूर्वस्य, इति चानुवर्तते।
अन्वय:-अङ्गस्य असंयोगपूर्वस्य उत: प्रत्ययस्य म्वोरन्यतरस्यां लोपश्च।
अर्थ:-अङ्गस्य योऽसंयोगपूर्व उकारस्तदन्तस्य प्रत्ययस्य मकारवकारादौ प्रत्यये परतो विकल्पेन लोपश्च भवति ।
उदा०-आवां सुन्वः, सुनुवः । वयं सुन्वः, सुनुमः । आवां तन्व:, तनुवः । वयं तन्म:, तनुमः ।
आर्यभाषा: अर्थ-(अगस्य) अग का जो (असंयोगपूर्वस्य) असंयोगपूर्व (उत:) उकार है तदन्त (प्रत्ययस्य) प्रत्यय के उकार को (म्वोः) मकारादि और वकारादि प्रत्यय परे होने पर (अन्यतरस्याम्) विकल्प से (लोप:) लोपादेश (च) भी होता है।
उदा०-आवां सुन्व:, सुनुवः । हम दोनों अभिषवण करते हैं, निचोड़ते हैं। वयं सुन्वः, सुनुमः । हम सब अभिषवण करते हैं। आवां तन्व:, तनुवः । हम दोनों विस्तार करते हैं। वयं तन्म:, तनुम: । हम सब विस्तार करते हैं।
सिद्धि-(१) सुन्वः । सु+लट् । सु+ल। सु+वस् । सु+अनु+वस्। सु+नु+वस् । सु+न्+वस् । सुन्वस् । सुन्वः ।
यहां 'पुन अभिषवें' (स्वा०उ०) धातु से वर्तमाने लट्' (३।२।१२३) से लट्' प्रत्यय है। स्वादिभ्यः अनुः' (३।१।७३) से 'अनु' विकरण-प्रत्यय है। इस सूत्र से असंयोगपूर्वी 'अनु' प्रत्यय के उकार का वकारादि वस्' प्रत्यय परे होने पर लोप होता है। विकल्प-पक्ष में उकार का लोप नहीं है-सुनुवः । ऐसे ही मकारादि मस्' प्रत्यय परे होने पर-सुन्म:, सुनुमः।
(२) तन्व: । 'तनु विस्तारे' (तनाउ०) धातु से तनादिकृभ्य उ:' (३।१।७९) से 'उ' विकरण-प्रत्यय है। शेष कार्य पूर्ववत् है। विकल्प-पक्ष में उकार का लोप नहीं है-तनुवः । ऐसे ही मकारादि मस्' प्रत्यय परे होने पर-तन्म:, तनुमः ।