________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा० - तेन अकारि । उसने किया । तेन अहारि । उसने हरण किया । तेन अलावि । उसने छेदन किया । तेन अपाचि । उसने पकाया ।
६५४
सिद्धि - (१) अकारि । कृ+लुङ् । अट्+कृ+ल् । अ+कृ+च्लि+ल् । अ+कृ+चिण्+त । अ+कृ+इ+0 | अ+कार्+इ। अकारि ।
यहां 'डुकृञ् करणें' (तना० उ०) धातु से 'लुङ्' (३ | ३ |११०) से कर्मवाच्य अर्थ में 'लुङ्' प्रत्यय है । 'चिण् भावकर्मणोः' (३ । १ । ६६ ) से चिल' के स्थान में 'चिण्' आदेश होता है। इस सूत्र से 'चिण्' से उत्तरवर्ती 'त' प्रत्यय का लुक् (लोप) होता है। 'अचो णितिं' (७।२1११५ ) से अङ्ग (कृ) को वृद्धि होती है।
(२) अहारि । 'हृञ् हरणे' (भ्वा०3०) धातु से पूर्ववत् ।
(३) अलावि । 'लूञ् छेदने' (क्रया० उ० ) धातु से पूर्ववत् ।
(४) अपाचि । डुपचष् पाके (भ्वा०3०) धातु से पूर्ववत् । 'अत उपधायाः ' (७/२1११६ ) से उपधावृद्धि होती है।
लुक्-आदेशः
(३०) अतो हे: । १०५ ।
प०वि० - अत: ५ ।१ हे: ६।१।
अनु० - अङ्गस्य, लुक् इति चानुवर्तते । अन्वयः - अतोऽङ्गाद् हेर्लुक् । अर्थ:-अकारान्ताद् अङ्गाद् उत्तरस्य हि - प्रत्ययस्य उदा० - त्वं पच । त्वं पठ । त्वं गच्छ । त्वं धाव |
लुग्
भवति I
आर्यभाषाः अर्थ-(अत:) अकारान्त (अङ्गात्) अङ्ग से परे (ह: ) हि-प्रत्यय को (लुक्) लुक् आदेश होता है।
उदा०-त्वं पच । तू पका । त्वं पठ। तू पढ़। त्वं गच्छ । तू जा । त्वं धाव । तू ड/शुद्ध कर ।
दौड़ /
सिद्धि - (१) पच । पच्+लोट् । पच्+ल् । पच्+सिप् । पच्+शप्+सि । पच्+अ+हि । पच्+अ+0 । पच्+अ । पच ।
यहां 'डुपचष् पाकें' (भ्वा० उ० ) धातु से पूर्ववत् लोट्' प्रत्यय है। 'कर्तरि शप् (३|१|६८) से 'शप्' विकरण- प्रत्यय होता है। इस सूत्र से अकारान्त अङ्ग (पच) से परे 'हि' प्रत्यय का लुक् होता है ।
(२) पठ । पठ व्यक्तायां वाचि' (भ्वा०प०) धातु से पूर्ववत् ।