SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ ६४४ हस्वादेश: पाणिनीय-अष्टाध्यायी-प्रवचनम् (२१) छादेर्घेऽद्वयुपसर्गस्य । ६६ । प०वि०-छ-आदे: ६ । १ घे ७ ।१ अद्वि-उपसर्गस्य ६ । १ । स०-छ आदिर्यस्य स छादि:, तस्य - छादे: (बहुव्रीहि: ) । द्वौ उपसर्गौ यस्य स द्व्युपसर्गः, न द्र्युपसर्ग इति अद्वयुपसर्गः, तस्य - अद्वयुपसर्गस्य (बहुव्रीहिगर्भितनञ्तत्पुरुषः) । अनु०-अङ्गस्य, उपधायाः, ह्रस्व इति चानुवर्तते । अन्वयः - अद्वयुपसर्गस्य छादेरङ्गस्य उपधाया घे ह्रस्वः । अर्थ:- अयुपसर्गस्य छकारादेरङ्गस्य उपधाया: स्थाने घे प्रत्यये परतो ह्रस्वो भवति । उदा०- उरश्छन्दः । प्रच्छदः । दन्तच्छदः । आर्यभाषाः अर्थ-( अद्वयुपसर्गस्य) दो उपसर्गों से रहित (छादे: ) छकार जिसके आदि में उस (अङ्गस्य) अङ्ग की ( उपधायाः) उपधा के स्थान में (घे) घ-प्रत्यय परे होने पर (ह्रस्व:) ह्रस्वादेश होता है। उदा० - उरश्छन्द: । छाती की रक्षा के लिये धारण किया जानेवाला कवचविशेष । प्रच्छदः । बिछावन की चादर । दन्तच्छदः । दांतों को ढकनेवाला- ओष्ठ (होठ ) । सिद्धि-उरश्छन्द: । छद्+ णिच् । छद्+इ । छाद्+इ। छादि ।। उरस्+छादि+घ । उरस्+छादि+अ। उरस्+छाद्+अ। उरस्+छद्+अ । उरश्छद+सु । उरश्छदः । यहां प्रथम 'छंद अपवारणे' (चु०3०) धातु से 'सत्यापपाश०' (३ | १ | २५) से चौरादिक 'णिच्' प्रत्यय है । तत्पश्चात् उरस् - उपपद णिजन्त 'छादि' धातु से पुंसि संज्ञायां घः प्रायेण:' ( ३ | ३ | ११८ ) से संज्ञाविषय में 'घ' प्रत्यय है। इस सूत्र से 'घ' प्रत्यय परे होने पर दो उपसर्गों से रहित, छकारादि अङ्ग (छाद्) की उपधा को ह्रस्वादेश होता है। 'णेरनिटिं' (६/४/५१) से 'णि' का लोप है। 'उरसश्छद इति उरश्छदः । - कृद्योगा च षष्ठी समस्यतें (२।२।८) से षष्ठीतत्पुरुष समास है। ऐसे ही - प्रच्छदः, दन्तच्छदः । यहां 'छे च' (८1१1७२ ) से 'तुक्' आगम होता है। वा० हस्वादेश: - (२२) इस्मन्त्रन्क्विषु च । ६७ । प०वि०-इस्-मन्-त्रन्-क्विषु ७ । ३ च अव्ययपदम् । स०-इस् च मन् च त्रन् च क्विश्च ते इस्मन्त्रन्क्वय:, तेषुइस्मन्त्रन्क्विषु (इतरेतरयोगद्वन्द्वः) ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy