SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ६३७ उदा०-(लुङ्) ते अभूवन् । अहम् अभूवम् । (लिट्) स बभूव । तौ बभूवतुः । ते बभूवुः । आर्यभाषा: अर्थ- (भुव:) भू (अङ्गस्य) अङ्ग को (अचि) अजादि (लुलिटोः) लुङ् और लिट् प्रत्यय परे होने पर (वुक ) वुक् आगम होता है। उदा०- (लुङ्) ते अभूवन् । वे सब हुये । अहम् अभूवम् | मैं हुआ। (लिट्) स बभूव। वह हुआ। तौ बभूवतुः । वे दोनों हुये । ते बभूवुः । वे सब हुये । सिद्धि - (१) अभूवन् । भू+लुङ् । अट्+भू+ल् । अ+भू+च्लि+ल् । अ+भू+सिच्+झि । अ+भू+०+अन्ति । अ+भू वुक्+अन्ति । अ+भू+व्+अन्ति । अ+भूव्+अन्त् । अ+भूव्+अन्० । अभूवन् । यहां 'भू सत्तायाम्' (भ्वा०प०) धातु से 'लुङ्' (३1२1११०) से भूतकाल अर्थ में 'लुङ्' प्रत्यय है। 'गतिस्थाघु० ' (२1४ 1७७ ) से सिच्' का लुक् होता है। इस सूत्र 'भू' अङ्ग को अजादि, लु‌विषयक 'अन्ति' प्रत्यय परे होने पर 'वुक्' आगम होता है । 'संयोगान्तस्य लोप:' ( ८ / २ / २३) से संयोगान्त तकार का लोप होता है। ऐसे ही उत्तम पुरुष एकवचन में अभूवम् । (२) बभूव । भू+लिट् । भू+ल् । भू+तिप् । भू+णल्। भू+अ । भू वुक्+अ । भूव्+अ । बभूव्+अ । बभूव । यहां 'भू सत्तायाम्' (भ्वा०प०) धातु से 'परोक्षे लिट्' (३ । २ । ११५ ) से 'लिट्' प्रत्यय है। 'परस्मैपदानां णल० ' ( ३।४।८२) से तिप्' के स्थान में 'गल्' आदेश है। इस सूत्र से 'भू' अङ्ग को लिट्-विषयक, अजादि 'अ' प्रत्यय परे होने पर 'वुक्' आगम होता है । 'लिटि धातोरनभ्यासस्य' (६ |१ |८) से धातु को द्वित्व, 'भवतेरः' (७/४/७३) से अभ्यास को अकारादेश और 'अभ्यासे चर्च' (८/४/५४) से अभ्यास के भकार को जश् बकार होता है। ऐसे ही द्विवचन और बहुवचन में- बभूवतुः, बभूवुः । ऊत्-आदेश: (१४) ऊदुपधाया गोहः । ८६ । प०वि० - ऊत् १ ।१ उपधाया: ६ । १ गोह : ६ । १ । अनु०-अङ्गस्य, अचि इति चानुवर्तते । अन्वयः - गोहोऽङ्गस्य उपधाया अचि ऊत् । अर्थ:- गोहोऽङ्गस्य उपधाया: स्थाने अजादौ प्रत्यये परत ऊकारादेशो भवति ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy