SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ६३५ आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (भूसुधियोः) भू और सुधी (अङ्ग्ङ्गस्य ) अङ्गों को (अचि) अजादि (सुपि) सुप् प्रत्यय परे होने पर (उभयथा) यण् और उवङ् यह दो प्रकार का आदेश देखा जाता है। उदा०- (भू) वनेषु चित्रं विभ्वं विशे (ऋ० ४/७/१) । विभुवं विशे ( तै०सं० १14 1418) | ( सुधी) सुध्यो३ नव्यमग्ने (ऋ० ६/१/७) । सुधियो नव्यमग्ने ( तै० ब्रा० ३ | ६ |१०|३) । सिद्धि - (१) विश्वम् । विभू+अम् । वि+व्+अम् । विभ्वम् । यहां 'विभू' शब्द से 'स्वौजस०' (४।१।२) से 'अम्' प्रत्यय है। इस सूत्र से छन्दविषय में 'विभू' अङ्ग को अजादि सुप् 'अम्' प्रत्यय परे होने पर यण्' (व्) आदेश होता है। 'विभुवम्' यहां 'उवङ् ' आदेश है। (२) सुध्यः । सुधी+जस् । सुधी+अस्। सुध् य्+अस्। सुध्यः। यहां 'सुधी' शब्द से पूर्ववत् 'जस्' प्रत्यय है। इस सूत्र से छन्दविषय में सुधी' अङ्ग को यण् (य्) आदेश होता है। 'सुधियः' यहां इयङ् आदेश है। यण-आदेश: (१२) हुश्नुवोः सार्वधातुके । ८७ । प०वि० - हु- श्नुवो: ६ । २ सार्वधातुके ७ । १ । सo - हुश्च श्नुश्च तौ हुश्नुवौ तयो: - हुश्नुवो: (इतरेतरयोगद्वन्द्वः) । अनु० - अङ्गस्य, अचि, अनेकाच:, असंयोगपूर्वस्य, यण इति चानुवर्तते । 'ओ: सुपि' (६।४।८३) इत्यस्माद् मण्डूकोत्प्लुत्या 'ओ:' इति चानुवर्तते । अन्वयः - हुश्नुवोरसंयोगपूर्वस्य ओरनेकाचोऽङ्गस्य अचि सार्वधातुके यण् । अर्थ:-'हु' इत्येतस्य श्नु-प्रत्ययान्तस्य च संयोगो यस्माद् उकारात् पूर्वो न भवति, तदन्तस्यानेकाचोऽङ्गस्य अजादौ सार्वधातुके प्रत्यये परतो यणादेशो भवति । उदा०-(हु:) ते जुह्वति, स जुह्वतु । जुह्वत् । ते सुन्वन्ति। ते सुन्वन्तु, ते असुन्वन् । आर्यभाषाः अर्थ-(हुश्नुवो: ) हु' इसको और श्नु - प्रत्यय की ( असंयोगपूर्वस्य ओ.) जिसके उकार से पूर्व संयोग नहीं है उस उकारान्त (अनेकाचः ) अनेक अचोंवाले (अङ्गस्य) अङ्ग को (अचि) अजादि (सार्वधातुके) सार्वधातुक प्रत्यय परे होने पर (यण्) यण आदेश होता है।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy