________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०-1
-(भू) प्रतिभुवौ । दो प्रतिभू (जामिन ) । प्रतिभुवः । सब प्रतिभू । ( सुधी) सुधियौ । दो सुधी (विद्वान्) । सुधियः । सब सुधी ।
६३४
सिद्धि - (१) प्रतिभुवौ । प्रति+भू+क्विप् । प्रति+भू+वि । प्र+भू+0 | प्रतिभू+औ । प्रति+भ् उवङ्+औ । प्रति+भ् उव् + औ । प्रतिभुवौ ।
यहां प्रथम प्रति-उपपद 'भू सत्तायाम्' (भ्वा०प०) धातु से 'भुव: संज्ञान्तरयो:' (३/२/१७९) से 'क्विप्' प्रत्यय है। वैरपृक्तस्य' (६/१/६६ ) से 'क्विप्' प्रत्यय का सर्वहारी लोप होता है। तत्पश्चात् 'प्रतिभू' शब्द से द्वित्व - विवक्षा में 'स्वौजस०' (४/१/२) से अजादि, सुप् 'औ' प्रत्यय है। इस सूत्र से प्रतिभू' अङ्ग को यणादेश का प्रतिषेध होता है । 'ओ: सुपिं (६/४/८३ ) से यणादेश प्राप्त था । अतः यथाप्राप्त 'अचि नुधातुभ्रुवां०' (६।४।७७) से 'उवङ् ' आदेश होता है। ऐसे ही 'जस्' प्रत्यय परे होने पर - प्रतिभुवः ।
(२) सुधियों । सु+ध्या + क्विप् । सु+ध्या+0 । सु+ध् इ आ+0। सुधी+औ । सुध् इयङ्+औ। सुध् इय्+औ । सुधियौ ।
यहां प्रथम सु-उपपद 'ध्यै चिन्तायाम्' (ध्वा०प०) धातु से 'अन्येभ्योऽपि दृश्यतें (३1२1१७८) से 'क्विप्' प्रत्यय है। वैरपृक्तस्य' (६ | १ | ६६ ) से क्विप्' का सर्वहारी लोप होता है। वा०- 'ध्यायतेः सम्प्रसारणं च' (३ । २ । १७८) से सम्प्रसारण होता है। तत्पश्चात् 'सुधी' शब्द से पूर्ववत् 'औ' प्रत्यय करने पर 'एरनेकाचोऽसंयोपूर्वस्य' (६।४।८२) से 'यण्- आदेश प्राप्त होता है। इस सूत्र से उसका प्रतिषेध किया गया है। अतः यथाप्राप्त 'अचि धातुभ्रुवां०' (६/४/७७) से 'इयङ्' आदेश होता है।
उभयथा-आदेशः
(११) छन्दस्युभयथा । ८६ । प०वि०-छन्दसि ७ । १ उभयथा अव्ययपदम् । अनु०-अङ्गस्य, अचि, सुपि भूसुधियोरिति चानुवर्तते । अन्वयः - छन्दसि भूसुधियोरङ्गयोरचि सुपि उभयथा । अर्थ :- छन्दसि विषये भूसुधियोरङ्गयोरजादौ सुपि परत उभयथा दृश्यते, यणादेश उवङादेशश्च ।
उदा० - (भूः ) वनेषु चित्रं विभ्वं विशे (ऋ० ४ ॥ ७ ॥१) । विभुवं विशे ( तै०सं० १।५ ।५ ।१) । ( सुधी:) सुध्यो३ नव्यमग्ने (ऋ० ६।१।७) । सुधियो नव्यमग्ने ( तै०ब्रा० ३ | ६ | १० | ३ ) | 'हव्यमग्ने' ( काशिका) ।