________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
आर्यभाषाः अर्थ- (दीङ: ) दीङ् (अङ्गात्) अङ्ग से उत्तर (अचि) अजादि ( क्ङिति ) कित् - ङित् प्रत्यय परे होने पर उसे (युट्) युट् आगम होता है।
उदा० - स उपदिदीये । वह उपक्षीण हुआ। तौ उपदिदीयाते। वे दोनों उपक्षेण हुये । ते उपदिदीयिरे। वे सब उपक्षीण हुये।
सिद्धि - उपदिदीये । उप+दीङ्+लिट् । उप+दी+ल् । उप+दी+त। उप+दी+एश् । उप+दी+युट्+ए। उप+दी-दी-य्+ए। उप+दि+दी+य्+ए। उपदिदीये।
६१०
से
यहां उप-उपसर्गपूर्वक 'दीङ् क्षये' (दि०आ०) धातु से 'परोक्षे लिट्' (३ । २ । ११५ ) भूतकाल 'अर्थ में 'लिट्' प्रत्यय है । 'लिटस्तझयोरशिरेच्' (३ | ४ |८१) से 'त' के स्थान में 'एश्' आदेश होता है। इस सूत्र से अजादि, कित् 'एश्' प्रत्यय को युट्' आगम होता है। 'असंयोगाल्लिट् कित्' (21214 ) से अजादि 'एश्' प्रत्यय कित् है । 'आद्यन्तौ टकितौं (१/४/४६) से 'युट्' आगम प्रत्यय के आदि में होता है। लिटि धातोरनभ्यासस्य' (६ 1१1८) से 'दीङ्' धातु को द्वित्व और 'ह्रस्व:' ( ७/४/५९) से अभ्यास को ह्रस्व आदेश (हि) होता है। ऐसे ही - उपदिदीयते, उपदिदीयिरे ।
लोपादेश:
(१६) आतो लोप इटि च । ६४ ।
प०वि० - आत: ६ । १ लोप: ५ ।१ इटि ७ । १ च अव्ययपदम् । अनु० - अङ्गस्य, आर्धधातुके, अचि, क्ङिति इति चानुवर्तते । अन्वयः - आतोऽङ्गस्य इटि अचि आर्धधातुके क्ङिति च लोपः । अर्थः-आकारान्तस्य अङ्गस्य इटि अजादावार्धधातुके क्ङिति च प्रत्यये परतो लोपो भवति ।
T
1
उदा०-इटि-त्वं पपिथ । त्वं तस्थिथ । किति तौ पपतुः । ते पपुः । तस्थतुः । ते तस्थुः । गोद: । कम्बलद: । ङिति - प्रदा । प्रधा ।
तौ
आर्यभाषाः अर्थ-(आत:) आकारान्त (अङ्गस्य) अङ्ग को (इटि) इट् (अचि) अजादि (आर्धधातुके) आर्धधातुक (च) और अजादि ( क्ङिति ) कित् - ङित् प्रत्यय परे होने पर (लोप) लोपादेश होता है।
उदा०-1 (इट्) त्वं पपिथ । तूने पान किया । त्वं तस्थिथ । तू ठहरा। (कित्) तौ पपतुः । उन दोनों ने पान किया। ते पपुः । उन सबने पान किया। तौ तस्थतुः । वे दोनों ठहरे । ते तस्थुः | वे सब ठहरे । गोद: । गोदान करनेवाला । कम्बलद: कम्बल-दान करनेवाला । (ङित्) प्रदा । प्रदान करना । प्रधा । प्रधारण और प्रपोषण करना ।
सिद्धि - (१) पपिथ । पा+लिट् । पा+ल्। पा+थस्। पा+थल् । पा+इट्+थ। पा+इ+थ ।
प्+इ+थ। पा- पा+इ+थ। प- प्+इ+थ। पपिथ ।