SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ६०१ षष्ठाध्यायस्य चतुर्थः पादः दीर्घादेश: (१३) युप्लुवोर्दीर्घश्छन्दसि।५८ । प०वि०-यु-प्लुवो: ६।२ दीर्घः १।१ छन्दसि ७ १ । स०-युश्च प्लुश्च तौ युप्लुवौ, तयो:-युप्लुवोः (इतरेतरयोगद्वन्द्वः) । अनु०-अङ्गस्य, आर्धधातुके, ल्यपि इति चानुवर्तते। अन्वय:-छन्दसि युप्लुवोरङ्गयोरार्धधातुके ल्यपि दीर्घः। अर्थ:-छन्दसि विषये युप्लुवोरङ्गयोरार्धधातुके ल्यपि प्रत्यये परतो दीर्घो भवति। उदा०- (युः) दान्त्यनुपूर्वं वियूय (ऋ० १० ११३१ ।२)। (प्लुः) यत्रापो दक्षिणा परिप्लूय (काठ०सं० २५ ।३)। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (युप्लुवोः) यु और प्लु (अङ्गस्य) अगों को (आर्धधातुके) आर्धधातुक (ल्यपि) ल्यप् प्रत्यय परे होने पर (दीर्घः) दीर्घ आदेश होता है। उदा०-(यु) दान्त्यनुपूर्वं वियूय (ऋ० १० १३१।२)। (प्लु) यत्रापो दक्षिणा परिप्लूय (काठ०सं० २५ ॥३)। सिद्धि-वियूय । वि+यु+क्त्वा । वि+यु+त्वा । वि+यु+ल्यप् । वि+यु+य । वि+यू+य। वियूय+सु । वियूय+० । वियूय। ___ यहां वि-उपसर्गपूर्वक 'यु मिश्रणेऽमिश्रणे च' (अदा०प०) धातु से पूर्ववत् क्त्वा' प्रत्यय और इसे 'ल्यप्' आदेश है। इस सूत्र से आर्धधातुक ल्यप् प्रत्यय परे होने पर यु' अङ्ग को दीर्घ आदेश (यू) होता है। ऐसे ही परि-उपसर्गपूर्वक 'प्लुङ् गतौ' (भ्वा०आ०) धातु से-परिप्लूय। दीर्घादेश: (१४) क्षियः ।५६। वि०-क्षिय: ६।१। अनु०-अङ्गस्य, आर्धधातुके, ल्यपि, दीर्घ इति चानुवर्तते। अन्वयः-क्षियोऽङ्गस्य आर्धधातुके ल्यपि दीर्घः । अर्थ:-क्षियोऽङ्गस्य आर्धधातुके ल्यपि प्रत्यये परतो दीर्घो भवति । उदा०-प्रक्षीय गतः।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy