________________
६०२
पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा: अर्थ-(क्षिय:) क्षि (अङ्गस्य) अङ्ग को (आर्धधातुके) आर्धधातुक (ल्यपि) ल्यप् प्रत्यय परे होने पर (दीर्घ:) दीर्घ आदेश होता है।
उदा०-प्रक्षीय गतः। प्रक्षीण करके गया।
सिद्धि-प्रक्षीय । प्र+क्षि+क्त्वा । प्र+क्षि+त्वा । प्र+क्षि+ल्यप् । प्र+क्षी+य। प्रक्षीय+सु। प्रक्षीय+० । प्रक्षीय।
यहां प्र-उपसर्गपूर्वक क्षि क्षये (भ्वा०प०) और क्षि निवासगत्यो:' (स्वा०प०) से पूर्ववत् क्त्वा' प्रत्यय और इसे 'ल्यप्’ आदेश है। इस सूत्र से आर्धधातुक ल्यप् प्रत्यय परे होने पर दीर्घ आदेश (क्षी) होता है। दीर्घादेशः
(१५) निष्ठायामण्यदर्थे ।६०। प०वि०-निष्ठायाम् ७ ।१ अण्यत्-अर्थे ७।१।
स०-ण्यतोऽर्थ इति ण्यदर्थः, न ण्यदर्थ इति अण्यदर्थ:, तस्मिन्-अण्यदर्थे (षष्ठीगर्भितनञ्तत्पुरुषः)।
अनु०-अङ्गस्य, आर्धधातुके, दीर्घ:, क्षिय इति चानुवर्तते। अन्वय:-क्षियोऽङ्गस्य आर्धधातुकेऽण्यदर्थे निष्ठायां दीर्घ: ।
अर्थ:-क्षियोऽङ्गस्य आर्धधातुके अण्यदर्थे=ण्यदर्थभिन्ने निष्ठा-प्रत्यये परतो दी? भवति ।
ण्यदर्थः=भावकर्मणी, ताभ्यामन्यत्र कतरि, अधिकरणे च निष्ठायां दीर्घो विधीयते।
उदा०-(कर्तरि) आक्षीणः। प्रक्षीणः। परिक्षीणः। (अधिकरणे) प्रक्षीणमिदं देवदत्तस्य।
आर्यभाषा: अर्थ-(क्षिय:) मि (अङ्गस्य) अङ्ग को (आर्धधातुके) आर्धधातुक (अण्यदर्थे) ण्यत्-प्रत्यय से भिन्न अर्थ में विद्यमान (निष्ठायाम्) निष्ठा-संज्ञक प्रत्यय परे होने पर (दीर्घ:) दीर्घ आदेश होता है।
‘ण्यत्' प्रत्यय कृत्य-संज्ञक है और 'तयोरेव कृत्यक्तखलाः ' (३।४।७०) से कृत्य-संज्ञक प्रत्यय भाव और कर्म अर्थ में होते हैं। यहां अण्यत्-अर्थ का अभिप्राय भाव और कर्म से भिन्न अर्थ का है।
उदा०-(कर्तरि) आक्षीणः । सामने से क्षीण हुआ। प्रक्षीणः । अति क्षीण हुआ। परिक्षीणः । सर्वत: क्षीण हुआ। (अधिकरणे) प्रक्षीणमिदं देवदत्तस्य। यह देवदत्त का प्रकृष्ट निवास स्थान है।