SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ५६५ सिद्धि - (१) कारितम् । कृ+णिच् । कृ+इ । कार् + इ । कारि+क्त । कारि+त । कारि+इट्+त। कार्+इ+त | कारित+सु । कारितम् । यहां 'डुकृञ् करणे' (तना० उ० ) धातु से प्रथम हेतुमति च' ( ३ । १ । २६ ) से 'णिच्' प्रत्यय है। तत्पश्चात् णिजन्त 'कारि' धातु से 'निष्ठा' (३।२।१०२ ) से भूतकाल अर्थ में निष्ठा-संज्ञक 'क्त' प्रत्यय है। इसे 'आर्धधातुकस्येड्वलादे:' ( ७ । २ । ३५) से 'इट्' आगम होता है। इस सूत्र से सेट्, निष्ठा-संज्ञक, आर्धधातुक 'क्त' प्रत्यय परे होने पर 'णिच्' प्रत्यय का लोप होता है। ऐसे ही 'हृञ् हरणे' (भ्वा०3०) धातु से- हारितम् । (२) गणितम् । 'गण संख्याने ( चु०3०) धातु से पूर्ववत् । (३) लक्षितम् । 'लक्ष दर्शनाङ्कनयो:' (चु०प०) धातु से पूर्ववत् । निपातनम् (८) जनिता मन्त्रे । ५३ । प०वि० - जनिता १ ।१ मन्त्रे ७ । १ । अनु० - अङ्गस्य, आर्धधातुके लोप:, णे:, सेटि इति चानुवर्तते । अन्वयः - मन्त्रे जनिता इत्यङ्गस्य णे: सेटि आर्धधातुके लोपः । अर्थ:- मन्त्रे विषये 'जनिता' इत्येतस्य अङ्गस्य णिच्-प्रत्ययस्य सेटि आर्धधातुके प्रत्यये परतो लोपो निपात्यते । उदा०-यो न: पिता जनिता (ऋ० १० । ८२ । ३) । स नो बन्धुर्जनिता ( यजु० ३२ । १० ) । आर्यभाषाः अर्थ-(मन्त्रे) मन्त्र विषय में ( जनिता) 'जनिता' इस अङ्ग के (णे.) णिच्-प्रत्यय को (सेटि) सेट् (आर्धधातुके) आर्धधातुक प्रत्यय परे होने पर (लोपः) लोपादेश निपातित है । उदा० - यो नः पिता जनिता ( ऋ० १० । ८२ । ३) । जो ईश्वर हमारा पिता और जनक है । स नो बन्धुर्जनिता (यजु० ३२ । १० ) । वह ईश्वर हमारा बन्धु और सकल जगत् का उत्पादक है। सिद्धि-जनिता। जन्+ णिच् । जान्+इ। जनि ।। जनि+तृच् । जनि+तृ । जनि+इट्+तृ। जनि+इ+तृ । ज्न्+इ+तृ । जनितृ+सु । जनिता । यहां 'जनी प्रादुर्भावें' (दि०आ०) धातु से प्रथम हेतुमति च' ( ३।१।२६ ) से 'णिच्' प्रत्यय है। 'जन्' धातु को 'अत उपधायाः' (७।२ । ११६ ) से उपधावृद्धि और 'मितां ह्रस्व:' (६ । ४ । ९९ ) से इसे ह्रस्व आदेश होता है। 'जनी' धातु की 'जनी जृषक्नसुरञ्जोऽमन्ताश्च' (भ्वा० गणसूत्र ) से मित्-संज्ञा है । तत्पश्चात् णिजन्त 'जनि'
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy